SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमं सतं - उद्देसो-४ अजोति समणे भगवं महावीरे ते धेरे एवं बयासी एवं खलु अज्जी ममं अंतेवासी अइमुत्ते नामं कुमार-समणे पगइभद्दए जाव दिणीए से णं अइमुत्ते कुमार-समणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति तं मा णं अज्जो तुम्मे अइमुत्तं कुमार-समणं हीलेह निदह खिंसह गरहह अवमण्णह तुब्बे णं देवाणुप्पिया अइमुत्तं कुमार-समणं अगिलाए संगिव्ह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विणएणं बेयावडियं करेह अइमुत्ते णं कुमार-समणे अंतकरे वेव अंतिमसरीरिए चेव तए णं ते थेरा भगवंतो समणेणं भगवया महावीरेणं एवं बुत्ता समाणा समणं भगवं महावीरं वंदंति नम॑सति अइमुत्तं कुमार-समणं [अगिलाए संगिण्हंति अगिलाए उवगिति अगिलाए भत्तेणं पाणेणं) विणएणं वेयावडियं करेति ।१८७।-187 (२२९) तेणं कालेणं तेणं समएणं महासुक्काओ कप्पाओ महासामाणाओ विमाणाओ दो देवा महिड्ढिया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउटभूया तए णं ते देवा समणं भगवं महावीरं वंदंति नमसंति मणसा चैव इमं एयारूवं वागरणं पुच्छंति - कति णं भंते देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे तेसिं देवाणं मणसा चेव इमं एयारूवं वागरणं वागरेइ एवं खलु देवाप्पिया ममं सत्त अंतेवासी सयाई सिज्झिहिंति जाव अंतं करेहिंति तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चैव इमं एयारूवं वागरणं वागरिया समाणा हट्टतुट्ठ [चित्तमाणंदिया नंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण] हियया समणं भगवं महावीरं बंदंति नमंसंति वंदित्ता नमंसित्ता मणसा चैव सुस्सूसमाणा नर्मसमाणा अभिमुहा [विणएणं पंजलियडा ] पज्जुवासंति तेणं कालेण तेणं समएणं समणस्स भगवओ महावीरस्स जे अंतेवासी इंदंभूई नामं अणगारे जाव अदूरसामंते उड्ढजाणु [ अहोसिरे झाणकडोवगए संजमेण तवसा अप्पाणा भावेमाणे विहरइ तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे समुप्यजित्या- एवं खलु दो देवा महिड्ढिया जाव महाणुभागा समणस्स मगवओ महावीरस्स अंतियं पाउडभूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ वा कस्स वा अत्यस्स अड्डाए इहं हन्यमागया तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पजुवासामि इमाई च णं एयारूवाइं वागरणाइं पुच्छिस्सामि त्ति कट्टु एवं संपेहेद्र संपेहेत्ता उडाए उड्डेड् उट्टेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवास गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-से नूणं तव गोयमा झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव जेणेव ममं अंतिए तेणेव हव्वमागए से नूणं गोयमा अट्ठे समट्टे हंता अस्थि तं गच्छाहि णं गोयमा एए चैव देवा इमाई एयारूबाई बागरणाई वागरेहिंति तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदइ नमसइ जेणेव ते देवा तेणेव पहारेत्य गम-जाए तए णं ते देवा भगवं गोयमं एजमाणं पासंति पासित्ता हट्ट [तुट्ठचित्तमाणंदिया नंदिया पी- मणा परमसोमणस्सिया हरिसवसविसप्पामाण] हियया खिप्पामेव अब्मुट्टेतंति अब्भुट्टेत्ता खिप्पा- मैच अब्मुवगच्छंति जेणेव भगवं गोयमे तेणेव उवागच्छंति जाव नमसित्ता एवं वयासीएवं खलु भंते अम्हे महासुक्काओ कप्पाओ महासामाणाओ विमाणाओ दो देवा महिड्डिया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउदभूया तए णं अम्हे समणं भगवं For Private And Personal Use Only १५
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy