SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ Acharya Shri Kailassagarsuri Gyanmandir सपवाओ ९८/१७७ अट्ठाणउई जोयणसहस्साई अवाहाए अंतरे पत्रत्ते मंदरस्स णं पव्वयस्स पञ्चत्थिमिलाओ चरिपंताओ गोथुभस्स आवासपव्वयस्स पुरथिमिल्ले चरिमंते एस णं अड्डाणउद्धं जोयणसहस्साई अवाहाए अंतरे पन्नत्ते एवं चउदिसिपि दाहिणभरहद्धस्स णं धणुपट्टे अट्ठाणउडं जोयणसयाई किंचूणाई आयामेणं प. उत्तराओ णं कट्ठाओ सूरिए पढमं छम्मासं अयभीणे एगूणपंचासतिमे मंडलगते अट्ठाण एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता यणिक्खेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरइ दक्खिणाओ णं कट्टाओ सूरिए दोघं छम्मासं अयमीणे एगूणपणास मे मंडलगते अड्डाणउर्इ एकसट्ठिभाए मुहुत्तस्स रवणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरइ रेवईपढमजेनपजवसाणाणं एगूणबीसाए नक्खताणं अडाणउताराओ तारग्गेणं प. ९८1-98 अट्टम समयाओ सपत्तो नवणउइइमो - समवाओ ( १७८) मंदरे णं पव्वए नवइउई जोयणसहस्साई उड्द्धं उच्चत्तेणं पत्रत्ते नंदणवनसणं पुरथिमिल्लाओ चरिमंताओं पञ्चत्थिमिले चरिमंते एस णं नवणउई जोयणसबाई अवाहाए अंतरे पत्ते [नंदणवणस्स णं दक्खिणिल्लाओ चरिमंताओं उत्तरिल्ले । चरिमंते एस णं नवणउई जोवणसवाई अवाहाए अंतरे पत्ते पढने सूरियमंडले नवणउई जीयणसहरसाई साइरेगाई आयामविक्खिणं प. दोघे सूरियमंडले नवणउई जीयणसहस्साई साहिबाई आयामयिक्खंभेणं प. तइए सूरिचमंडले नवनउई जोयणसहस्साई साहियाई आयामविक्खंभेणं प. इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेट्ठिलाओ चरिमंताओ वाणमंतर - भोपेज-विहाराणं उवरिल्ले चरिमंते एस णं नवणउई जोयणसयाई अबाहाए अंतरे पन्नत्ते |९९| -99 | नवाउइइमोसमवाओ समत्तो सततपो - समवाओ · ( १७९) दसदसमिया णं भिक्खुपडिमा एगेणं राईदियसतेणं अद्भछट्ठेहिं भिक्खासतेहिं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया आणाए आराहिया यावि भवइ सयभसयानक्खत्ते एक्कसयतारे पत्ते सुविही पुष्पदंते णं अरहा एवं धणुसयं उड्ढं उच्चतेणं होत्था पासे णं अरहा पुरिसादाणीए एक्क बाससयं सव्वाऽयं पालइता सिद्धे बुद्धे (मुत्ते अंतगड़े परिणिव्युडे सव्वदुक्ख । पहीणे धेरे णं अहम् एक्कं वासस्यं सव्वाउयं पालइता सिद्धे बुद्धे [मुत्ते अतंगडे परिणिव्युड़े सव्वदुक्खपहीणे] सव्वेवि णं दीहवेयडूढपव्वया एगमेगं गाउयसयं उड्ढं उच्चतेणं पत्रत्ता सव्वेवि णं चुल्लहिमवंत- सिहरी-बासहरपव्वया एगमेगं जोपणसचं उद्धं उच्चेतेणं एगमेगं गाउयं उणं पन्नत्ता सव्वेवि णं कंचणगपव्ववा एगमेगं जोयणसयं उड्ढं उद्यत्तेणं एगमेगंगाउस उव्वेणं एगमेगं जोयणसवं मूले विक्खंभेणं पन्नता 1900/- 100 सततमो समवा समतो पइण्णगसमवाओ (१८०) चंदप्प णं अरहा दिवढं धणुरावं उडूढं उच्चतेणं होत्था आरणं कप्पे दिवढं For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy