SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० सपनाओ - ३३/१०९ कहेमाणस्स कहं अचिंदित्ता भवति-आसायणा सेहस्स सेहे राइणियस्स कहं कहेमाणस्स परिस भेत्ता भवति-आसायणा सेहरस सेहे राइणियस्स कहं कमाणस्स तीसे परिसाए अणुहिताए अभिन्नाए अवुच्छिन्नाए अब्दोगडाए दोच्चं पि तमेव कहं कहित्ता भवति-आसायणा सेहस्स सेहे राइणियस्स सेजा-संथारगं पाएणं संघट्टित्ता हत्थेणं अणणुण्णवेत्ता गच्छत्ति-आसायणा सेहस्स सेहे राइणिवस्स सेजा-संधारए चिट्टित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ-आसायणा सेहरस सेहे राइणियस्स उच्चासणे चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति-आसायणा सेहस्स सेहे राइणियरस समासणे चिट्ठित्ता वा निसीइत्ता वा तुपट्टित्ता वा भवति आसावणा सेहस्स) सेहे राइणियस्स आलवमाणस तत्थगते चिय पडिसुणित्ता भवइ आसायणा सेहस्स; चमरस्स णं असुरिंदस्स असुरण्णो चमरचंचाए रायहाणीए एक्कमक्कंवारे तेत्तीसंतेत्तीरं भोपा पत्रता पहाविदेहे णं वासे तेत्तीसं जोयणसहस्साई साइरेगाई विखंमेणं पन्नत्ते जया णं सरिए वाहिराणं अंतरं तच्चं मंडलं उवसंकभित्ता णं चार चरइ तया णं इहगयरस पुरिसस्स तेत्तीसाए जोवणसहस्सेहिं किंचिबिसेसूणेहिं चक्षुष्फासं हव्यमागच्छइ हमीसे णं रचप्पभाए पुढचीए अत्थेपइयाणं नेरइयाणं तेतीसं पलिओवमाइं ठिई पन्नत्ता अहेसत्तामाए पुढवीए काल महाकाल-रोरुयमहारोरुएसु नेरइयाणं उनकोसेणं तेत्तीसं सागरोचमाई ठिई पन्नत्ता अप्पइट्ठाणनरए नरइयाणं अजहण्णमणुककोसेणं तेत्तीसं सागरोवमाई टिई पन्नता असुरकमाराणं अत्येगइयाणं देवाणं तेतीसं पलिओवमाई ठिई पन्नत्ता सोहम्पीसाणेसु कप्पेसु अस्थगइवाणं देवाणं तेतीसं पतिओवमाइं ठिई पत्रत्ता विजय-जयंत-जयंत-अपराजिएस विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता जे देवा सव्वसिद्धं महाविमाणं देवत्ताए उबवण्णा ते, णं देवाणं अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नता ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ संतेगइया भवसिद्धिया जीवा जे तेत्तीसाए भवष्णहणेहिं सिन्झिस्संति [युझिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।३३। -33 तेतीसइमो सपनाओ सपत्तो . चोत्तीसइमो-समवाओ (११०) चोत्तीसं बुद्धाइसेसा पन्नत्ता तं जहा अवट्ठिए केसमंसुरोमनहे निरामया निरुवलेवा गायलट्ठी गोक्खीरपंडुरे मंससोणिए पउमुप्पलगंधिए उस्सासनिस्सासे पच्छन्ने आहारनीहारे अद्दिस्से मंसचक्खुणा आगासगयं चक्कं आगासगयं छतं आगासियाओ सेयवरचापराओ आगासफालियामंय सपाचपीढं सीहासणं आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदन्झओ पुरओ गच्छइ जत्थ जत्थवि य णं अरहंता भगदंतो चिटुंति वा निसीचंति वा तत्थ तत्थवि य णं तखणादेव संछन्नपत्तपुष्फपल्लवसमाउलो सछत्तो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ ईसिं पिट्ठओ मउडठाणंमि तेयमंडलं अभिसंजायइ अंधकारेवि य णं दस दिसाओ पमासेइ बहुसमरमणिज्जे भूमिभागे अहोसिरा कंटया भवंति उविवरीया सुहफासा भवंति सीयलेणं सुहफासेणं सुरभिणा पारुएणं जोयणपरिमंडलं सब्व ओ सपंता संपमन्निजति जुत्तफुसिएण य मेहेणं निहय-रव-रेणुवं कनइ जल-थलव-मासुर-पभूतेणं विटट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुष्फोवयारे कजई अम For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy