SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एक्कवींसइमो समवाओ दगमट्टी मक्कंडासंताणए ठाणं वा निसीहियं वा चेतेपाणे सवले आरट्टिआए मूलभोयणं वा कंदभोयणं वा खंधीयणं वा तयाभोयणं वा पवालभोयणं चा पत्तभोयणं वा पुष्फभोयणं या फलभोयणं चा वीयभोयणं वा हरियभोवणं या भुंजमाणे सरले अंतो संवच्छरस्स दस दगलेवे करेमाण सयले अंतो संवच्छारस दस माइठाणाई सेवमाणे सवले अभिक्खणं अभिक्खणं सीतोदय-वियड-बाधारिय-पाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहिता भुंजपागे सवले निअट्टिबादरसणं खवितसतबस्स मोहणिजस्स कम्पस्स एक्कीसं कस्मंसा संतकम्मा प. तं -अपच्चक्खाणकसाएकोहे अपच्चखाणकसाएमाणे अपच्चक्खाणकसाएमाया अपचक्खाणकसाएलोभे पञ्चक्खाणावरणेकोहे जाव लोभे संजलगेकोहे संजलणेमाणे संजलमाया संजलणे लोभे इत्थीदे पुंवेदे नपुंसववेदे हासे अति रति भय सोग दुगुंछा एकमेफकाए णं ओसप्पिणीए पंचमछट्ठाओ समाओ एक्कवीसं एक्कवीसं वाससहरसाई कालेणं पत्रत्ताओ तं जहा-दूसमा दूसमदूसमा व, एगमेगाए णं उस्सप्पिणीए पदमवितियाओ समाओ एक्कवीसं-एक्कवीसं वाससहरसाई कालेणं प. त.-दूसमदूसमा दूसमा य, इसीसे णं स्यणप्यभाए पुढवीए अस्थेगइवाणं नेरइयाणं एकवीसं पलिओवमाई टिई पन्नत्ता छट्ठी पुढवीए अत्थेगइवाण नेरइयाशं एकवीसं सागरोवमाइं ठिई पन्नत्ता असुरकुमाराणं देवाणं अत्थेगइयाणं एकवीर पलिओवपाई ठिई पत्रत्ता सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एकवीसं पलिओवमाई ठिई पनत्ता आरणे कप्पे देवाणं उनकोसेणं एकवीसं सागरोबमाई ठिई पन्नत्ता अयुत्ते कप्पे देवाणं जहन्नेणं एकवीसं सागरोवमाइं टिई पन्नत्ता जे देवा सिरिवछं सिरिदामगंड मलं किट्टि चायोण्गतं आरपणबडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एकासं सागरावमाई ठिई पन्नत्ता ते णं देवा एकावीसाए अद्धपासाणं आणति वा पाणमति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एक्कवीसाए वाससहरसेहिं आहारडे समुप्पाइ संतेगइआ भवसिद्धिया जीवा जे एकवीसाए भवागहणेहि सिन्झिस्संति [बुझिरसंति मुधिररंति परिनिव्वाइसति| सव्वदुक्खाणमंतं करिस्संति ।२१1-21 • एकूकवीसइमो समपाओ सपत्तो . वावीसइमो-समवाओ (५२) वावासं परीसहा पत्नत्ता तं जहा-दिगिछापरीसहे पिवासापरीतहे सीतपरीसहे उसिपणरीसहे दंसमसगपरीसहे अचेलपरीसहे अक्कोसपरीसहे बहपरीसहे जायणापरीसहे अलाभपीराहे रोगपरीसहे तणकासपरीसहे जल्लपरीसहे सक्कारपुरक्कारपरीसहे नाणपरीसहे सणासहे पत्रापरीसहे, दिहिवायरस णं वावीसं सुत्ताई छिण्णछेयणइयाई ससमयसुत्तपरिवाडीए बावीसं सुताई अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए बावीसंसुताईतिकणइयाई तेरासिअसुतपरिवाडीए वावीसइविहे पोग्गलपरिणामे पत्रत्ते तं जहा-कालवण्णपरिणामे नीलवण्णपरिणामे लोहियवण्णपरिणामे हालिद्दवण्णपरिणामे सुक्किलवण्णपरिणामे सुभिगंधपरिणामे दुभिगंधपरिणामे तितरसपरिणामे कडुयरसपरिणामे कसावरसपरिणामे अंबिलरसपरिणामे महुरसपरिणामे कक्खडफासपरिणामे मउयफासपरिणाम गरु For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy