SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समवाओ - १७/४२ वलायमरणे वसट्टमरणे अंतोसल्लमरणे तभवमरणे बालभरणे पंडितमरणे वालपंडितपरणे छउमत्थमरणे केवलिमरणे वेहासमरणे गिद्धपट्टमरणे भत्तपच्चरखाणमरणे इंगिणीमरणे पाओवगमणपरणे सुहमसंपराए णं भगव सुहमसंपरायभावे घट्टमाणे सतरस कम्मपगडीओ निवंधति तं जहा-आभिनिवोहियनाणावरणे सुयनाणावरणे ओहिनाणावरणे मणपजवनाणा दरणे केवलनाणावरणे चक्खुदंसणावरणे अचकखुदंसणावरणे ओहीदंसणावरणे केवलदसणावरणे सायावेयणिजं जसोकित्तिनामं उच्चागोयं दाणंतरावं लाभतरायं भोगंतरायं उवभोगतरायं वीरिअअंतरायं इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तरस पलिओवमाई ठिई पत्रत्ता पंचमाए पुढदीए नोइयाणं उक्कोसेणं सत्तास सागरोवमाई ठिई पनत्ता छट्ठीए पुढवीए नेरइयाणं जहन्नेणं सत्तरस सागरोबमाई ठिई पन्नत्ता असुरकुमाराणं देवाणं अत्येगइयाणं सत्तरस पलिओवमाइं ठिई पत्रत्ता सोहमीसाणेसु कप्पेसु अत्येगइयाणं देवाणं सतरस पलिओवपाइं ठिई पनत्ता महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पन्नत्ता सहस्सारे कप्पे देवाणं जहन्नेणं सत्तरस सागरोवपाई ठिई पत्रत्ता जे देवा सामाणं सुसामाणं महासामाणं पउप महापउभं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीअं महापोंडरीअं सुक्कं महासुक्कं सीहं सीहोकतं सीहवीअं भावि विमाणं देवत्ताए उबवण्णा तेसिं णं देवाणं उक्कोसेणं सत्तरस सागरोवपाई ठीई पन्नत्ता ते णं देवा सत्तासहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं सतरसहिं याससहस्सेहिं आहारट्टे समुपजइ संतेगइया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं [सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिब्वाइस्संति] सव्वदुखाणमंतं करिस्सति ।१७1-17 • सतरसपो समयाओ समतो . अट्ठारसमो-सपवाओ (४३) अट्ठारसविहे यंभे पन्नत्ते तं जहा-ओरालिए कामभोगे नेव सयं मणेणं सेवइ नोवि अन् मणेण सेवायेइ मणेणं सेवंतं पि अन्नं न समणुजाणाई ओरालिए काममोगे नेद सर्व वायाए सेवइ नोवि अन्नं वायाए सेवावेई वायाए सेवंतं पि अन्नं न समणुजाणाइ ओरालिए कापभोगे नेव संब कायेणं सेवइ नोवि अनं काएणं सेवावेइ काएणं सेवंतं पि अन्नं न सपणुजाणाई दिब्वे कामभोगे नेव सयं पणेणं सेवइ नोवि अन्न सेवावेइ पणेणं सेवंतं पि अन्नं न समणुजाणाई दिव्वे कामभोगे नेव सयं वायाए सेवइ नोवि अन्नं वायाए सेवावेइ वायाए सेवंतं पि अन्नं न समणुजाणाइ दिव्ये कामभोगे नेव सयं काएणं सेवइ नोवि अन्नं काएणं सेवावेइ काएणं सेवंतं पि अन्नं न समणुजाणाइ, अरहतो णं अरिष्टनेमिस्स अट्ठारस समसाहस्सीओ उक्कोसिया समणसंपया होत्था सपणेणं भगवया महावीरेणं सपणाणं निग्गंयाणं सखुहुययिअत्ताणं अट्ठारस ठाणा परता (तं जहा)- ११८-११ -18-1 (४४) वयछक्कं कायछक्कं अकप्पो गिहिभायणं पलियंक निसिज्जा य सिणाणं सोभवजणं १६-11 (४५) आयारस्स णं भगवतो सचूलिआगस्स अट्ठारस पयसहस्साई पवगेणं पन्नताई, पंभीए णं लिवीए अट्ठारसविहे लेखविहाणे पत्रते तं जहा बंभी जवणालिया दोसऊरिया खरो. ट्ठिया खरसाहिया पहाराइया उच्चत्तरिया अक्खरपुट्टिया भोगवइया वेणइया निण्हइया अंक For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy