SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५ पात्वं टाणं • उद्देसो-३ चउविहे पण्णत्ते तं जहा-तव्वत्थुते तवणथुते पडिणिमे हेतू, हेऊ चउबिहे पण्णत्ते तं जहाजावए थावए वंसए लूसए अहवा-हेऊ चउबिहे पण्णत्ते तं जहा-पचरखे अनुमाने ओवप्पे आगमे अहवा-हेऊ चउबिहे पण्णत्ते तं जहा-अत्यितं अस्थि सो हेऊ अस्थित्तं नत्थि सो हेऊ नत्थित्तं अस्थि सो हेऊ नत्यित्तं नस्थि सो हेऊं 1३३८-338 (३६१) चउबिहे संखाणे पण्णते तं जहा-परिकामं ववहारे रज्जू रासी, अहोलोगे णं चत्तारि अंधगारं करेंति तं जहा-नरगा नेरइया पायाई कम्माई असुभा पोग्गला, तिरियलोगे णं चत्तारि उजोत करेंति तं जहा-चंदा सूरा मणी जोती, उड्ढलोगे णं चत्ताहि उज्जोतं करेति तं जहा-देवा देवीओ विमाणा आभरणा ॥३३९1-339 • चउत्वे टाणे तइओ उद्देसो समत्तो . -: च उत्थो - उ हे सो :(३६२) चत्तारि पसप्पणा पन्नत्ता तं जहा-अणुप्पन्नणं भोगाणं उप्पाएता एगे पसप्पए पुचुप्प-नाणं मोगाणं अविप्पओगेणं एगे पसप्पए अणुप्पन्नाणं सोखाणं उप्पाइता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए ।३४०/-340 (३६३) णेरइयाणं चउबिहे आहारे पण्णते तं जहा-इंगालोवमे मुम्मुरोवमे सीतले हिमसीतले तिरिक्खजोणियाणं चाविहे आहारे पण्णते तं जहा-कंकोवमे बिलोवपे नामपंसोवमे पुत्तमंसोवमे मणुस्साणं चउबिहे आहारे पण्णत्ते तं जहा-असणे पाणे खाइमे साइमे देवाणं चउबिहे आहारे पप्णत्ते तं जहा-वण्णमंते गंधपते रसपते फासपते ।३४११-341 (३६४) चत्तारि जातिआप्तीविसा पन्नता तं जहा-विच्छ्यजातिआसीविसे मंडुकूकजातिआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे विच्छुयजातिआसीविसस्स णं भंते केवइए विसए पण्णत्ते पभू णं विच्छ्यजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोदिं विसेणं विसपरिणयं विसट्टमाणि करित्तए विप्सए से विसद्वताए नो वेव णं संपत्तीए करेंसु वा करेंति चा करिस्संति वा मडुकजातिआसीविसस्स णं भंते केवइए रिसए पण्णत्ते पभू णं पंडकक- जातिवआसीविसे भरहप्पमाणमेत्त बोदि विसेणं विसपरिणयं विसट्टमाणि करित्तए विसए से विसठ्ठताए नो वेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति या उरगजाति आसीविसस्सणं भते केवइए विसए पण्णत्ते पभू णं उरगजातिआसीविसे जंबुद्दीवपमाणमेत्तं योदि विसेणं विसपरिणयं विसट्टमाणिं करित्ताए रिसए से विसठ्ठताए नो चेव णं संपत्तीए करेसुं वा करेति वा करिस्संति वा मणुस्सजाति आसीविस्स णं भंते केवइए विसए पण्णते पभू णं पणुस्स- जातिआसीविसे समयखेत्तपमाणमेत्तं बोंदि विसेणं विसपरिणतं विसट्टमाणिं करेत्तए विसए से विसठ्ठताए नो वेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा १३४२।-342 (३६५) चउन्चिहे वाही पण्णते तं जहा-वातिए पित्तिए सिंभिए सण्णिवातिए चउबिहा तिगिच्छा पन्नता तं जहा-विजो ओसधाई आउरे परियारए ३४३) 343 (३६६) चत्तारि तिगिच्छगा पन्नत्ता तं जहा-आततिगिच्छए नाममेगे नो परतिगिच्छए परतिगिच्छए नाममेगे नो आततिगिच्छए एगे आततिगिच्छएवि परतिगिच्छएवि एगे नो आततिगिच्छए नो परतिगिच्छए पत्तारि पुरिसजाया पन्नता तं जहा-वणकरे णा- ममेगे नो वणपरिभासी वणपरिभासी नाममेगे नो वणको एगे वणकरेवि वणपरिमासीवि एगे नो For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy