SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 S Acharya Shri Kailassagarsuri Gyanmandir चउत्वं ठाणं - उद्देसो-३ - पाययणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं उच्चावयं नियच्छति विणिघातमावज्रतिपढमा दुहसेज्जा, अहावरा दोघा दुहसेजा से णं मुड़े भवित्ता अगाराओ अणगारियं पच्चइए सणं लाभेणं नो तुस्सति परस्त लाभमासाएति पीहेति पत्येति अभिलसति परस्स लाभमासाएमाणे [पीहेमाणे पत्थेमाणे] अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघात मावजातिदोघा दुसेजा, अहावरा तथा दुहसेज्जा से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए दिवे माणुस कामभोगे आसाएइ [ पीहेति पत्येति] अभिलसति दिब्वे माणुस्सए कामभोगे आसाएमाणे [पीहेमाणे पत्येमाणे] अभिलसमाणे मणं उच्चावयं नियच्छति विणिधातमावजति तथा दुहसेजा, अहावरा चउत्था दुहसेज्जा से णं मुंडे भवित्ता अगाराओ अणगा- रिवं पव्वइए तस्स णं एवं भवति जया णं अहमगारवासमावसामि तदा नमहं संवाहण-परिमद्दणगातयंग - गातुच्छोलणाई लभामि जप्यभिदं च णं अहं मुंडे [ भवित्ता अगाराओ अणगारियं । पव्वइए तप्पभिदं च णं अहं संवाहण परिमद्दणं गातब्भंग गातुच्छोलणाइ नो लभामि से णं संवाहण परिमद्दण - गातव्पंग गातुच्छोलणाई आसाएति पीहेति पत्थेति अभिलसति से णं संवाहण परिमद्दण गातब्भंग गातुच्छोलणाई आसाएमाणे पीहेमाणे पत्येमाणे अभिलसमाणे मणं उच्चावयं निवच्छति विणिधातमावज्जति चउत्था दुहसेज्जा चत्तारि सुहसे जाओ पन्नत्ताओ तं जहा तत्थ खलुं इमा पदमा सुहसेना से णं पुंडे भवित्ता अगाराओ अणगारियं पव्वइए निगंधे पावयणे निस्संकिते निक्कूकखिते निव्वितिगिच्छिए नो भेदसमावण्णे नो कलुससमावण्णे निग्गंथं पावयणं सद्दहइ पत्तियइ रोएति निग्गंथं पावयण सद्दहमामे पत्तियमाणे एमाणे नो मणं उच्चावयं नियच्छति नो विणिघातमावज्रतिपढमा सुहसेजा, अहावरा दोचा सुहसेना से णं मुंडे भवित्ता अगाराओं अणगारियं पव्यइए सणं लाभेणं तुस्सति परस्स लाभं नो आसाहणति नो पीहेति नो पत्येति नो अभिलसति परस्स लाभणासाएमाणं [ अपीहेमाणे अपत्येमाणे ] अणभिलसमाणे नो मणं उच्चावयं नियच्छति नो विणिघात मावज्रति दोचा सुहसेज्जा, अहावरा तच्चा सुहसेज्जा से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए दिव्यमाणुस्सए कामभोगे नो आसाएति नो पीहंति नो पत्येति नो अभिलसति दिव्यमाणुस्सर कामभोगे अणासाएमाणे अपीहेमाणे अपत्येमाणे अणभिलसमाणे नो मणं उच्चावयं नियच्छति नो विणिघातमावञ्जति तच्चा सुहसेजा, अहावरा चउत्या सुहसेज्जासे णं मुंडे भवित्ता अगाराओं अणगारियं पव्वइए तस्स णं एवं भवति - जड़ ताव अरहंता भगवंतो हट्टा अरोगा बलिया कल्लसरीरा अण्णयराई ओरालाई कल्लाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकरणारं तवोक्कमाई पडिवज्रंति किमंग पुण अहं अम्भोगमओवक्कमियं वेयणं नो सम्यं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं वेयणं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्ख़माणस्स अण- हिवासेमाणस्स किं मण्णे कज्जति एगंतसो मे पाये कम्मे कज्जति ममं च णं अब्भोवगमिओ वक्कमियं वेयणं सम्यं सहमाणस्स [खममाणस्स तितिक्खेमाणस्स] अहियामाणस्स किं मण्णे कञ्जति एगंतसो मे निज़ारा कज्जति चउत्या सुहसेज्जा । ३२५१ -325 (३४८) चत्तारि अवायणिजा प. अविणीए विगइपडिबद्धे अविओसवितपाहुडे माई For Private And Personal Use Only ८१
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy