SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चउत्वं टाणं उद्देसो-३ - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९ वासिता अष्पकम्मा अप्पकिरिया आतावि समिता धम्मस्स आराहिया भवति ओमराइणिया समणोवासिता महाकम्मा महाकिरिया अणायावी असमित्ता धम्मस्स अणाराधिवा भवति ओमराइणिया समणोवासिता अप्यकम्मा अप्यकिरिया आतावि समिता धम्मस्स आरोहिया भवति ।३२०1-320 ( ३४३) चत्तारि समणोबासगा पन्नत्ता तं जहा अम्मापितिसमाणे भातिमाणे मित्तसमाणे सवत्तिसमाणे चत्तारि समणोबासगा पन्नत्ता तं जहा अद्दागसमाणे पडागसमाणे खाणु समाणे खरकंडेयसमाणे | ३२१/- 321 ( ३४४ ) समणस्स णं भवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चतारि पलि ओवभाई ठिती पन्नत्ता | ३२२1-322 ( ३४५) चउहिं ठाणेहिं अहुणोचवण्णे देवे देवलांगेसु इच्छेज माणुसं लोगं हव्यमागच्छित्तए नो चैव णं संचाहति हव्यमागच्छित्तए तं जहा- अङ्गुणोववण्णे देवे देवलोगेसु दिव्वेषु कामभोगे पुच्छि गिद्धे गढिते अज्झोववण्णे से णं माणुस्सए कामभोगे नो आढाइ नो परियाणात नो अहं बंधइ नो नियाणं पगरेति नो टितिपगप्पं पगरेति अहुणोचवण्णे देवे देवलोसु दिव्वेसु कामभोगेस मुच्छिते गिद्धे गढिते अज्झोचवण्णे तस्स णं माणुस्सए पेमे वोच्छिण्णे दिव्वे संकते भवति अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेषु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं एवं भवति इण्हि गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पा- ज्या पगुस्सा कालधम्पुणा संजुता भवंति अरुणोबवण्णे देवे देवलोगेसु दिव्येसु कामभोगेसु मुच्छित्ते गिद्धे गढिते अज्झोबवणे तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे यावि भवति उड्दपि यणं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्बमागच्छति इच्चेतेहिं चउहिं, ठाणेहिं अहुणोबवण्णे देवे देवलोएस इच्छेज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए चउहिं ठाणेहिं अहुणोचवण्णे देवे देवलोएस इच्छेज्ज माणुसं लोगं हवभागच्छित्तए संचाएति हव्यमागच्छित्तए तं जहा - अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अपुच्छितं अगिद्धे अगढिते अणज्झोववण्णे तस्स णं एवं भवति अत्थि खलु मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवतीति वा थेरेति वा गणीति वा गणधरेति गणावच्छेदेति वा जेसिं पभावेणं मए इमा पतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमागते तं गच्छामि णं ते भगवंते वंदामि नमसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेईयं पञ्जुवासामि अङ्गुणोववण्णे देवे देवलोएसु दिव्येसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे तस्स नमेवं भवति- एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा अइदुक्कर - दुक्करकारगे तं गच्छामि णं ते भगवंते बंदामि नम॑सामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे तस्स नमेव भवति -अस्थि णं मम माणुस भवे माताति वा [पियाति वा भायाति वा भगिणीति वा भज्जाति वा पुत्ताति वा घूयाति चा] सुहाति वा तं गच्छामि णं तेसिमंतियं पाउच्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविड्ढि दिव्यं देवजुत्तिं दिव्वं देवाणुभावं तद्धं पत्तं अभिसमण्णागतं अहुणोचवण्णे देवे देवलोगे दिव्येसु कामभोगे अमुच्छिते अगि अगाढिते । अणझोवणे तस्स नमेवं For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy