SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइयं ठाणं - उद्देसोते तं जहा-उवरिम-हेविम-गेविन-विमाण-पत्थडे उवरिम - मज्झिम - गेविन-विमाण-पत्थडे उवरिम-उवरिम-गेविन-विमाण-पत्थडे ।२३२-232 (२४७) जीवाणं तिहाणणिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा तं जहा इत्थिणिव्वत्तिते पुरिसणिव्वत्तिते नपुंसगणिव्वत्तिते एवं-चिण-उवचिण-बंध उदीर-वेद तह निजरा चेव १२३३)-293 (२४८) तिपदेसिया खंधा अनंता प. एवं जाव तिगुणलुक्खा पोग्गला अनंता प. १२३४1-234 • तइए ठाणे चउत्यो उद्देसो समतो. तइअं ठाणं सफ्तं . चिउत्थं-ठाणं -: प ट मो - उदे सो :(२४९) चत्तारि अंतकिरियाओ पन्नताओ तं जहा- तत्य खलु इमा पढमा अंतकिरिया अप्पकम्मपच्चयाते यावि भवति से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले समाहिबहुले लूहे तीरडी उपहाणवं दुक्खक्खवे तवस्सी तस्स णं नो तहप्पगारे तवे भवति नो तहप्पागरा वेयणा भवति तहपगारे पुरिसज्जाते दीहेणं परियारणं सिज्झति वुग्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ जहा से मरहे राया चाउरंतचक्कवट्टी-पढमा अंतकिरिया, अहावरा दोचा अंतकिरिया-महाकम्मपच्चायाते यावि भवति से णं मुंडे मवित्ता अगाराओ अणगारियं पच्वइए संजमवहुले संवरदहुले [समाहि- बहुले लूहे तीरट्ठी] उवहाणवं दुक्खक्खवे तवस्सी तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति तहप्पगारे पुरिसजाते निरुद्धणं परिवाएणं सिज्झति [बुझति मुच्चति परिणिव्याति सव्वदुक्खाणं ] मंतं करेति जहा से गयसूमाले अणगारे-दोच्चा अंतकिरिया, अहावरा तच्चा अंतकिरिया महाकम्मपञ्चायाते यावि भवति से णं मुंडे भवित्ता अगाराओ अणगारियं पब्बइए [संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खरखवे तवस्सी तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भयति तहपगारे पुरिसजाते] दीहेणं परियाएणं सिग्झति [बुन्झति मुन्धति परिणिव्याति] सव्वदुक्खाणमंतं करेति जहा-से सणंकुमारे राया चाउरंतचककवट्टी-तचा अंतकिरिया, अहावरा चउत्या अंतकिरिया-अप्पकम्मपञ्चायते यावि भवति से णं मुंडे भवित्ता [अगाराओ अणगारियं] पव्वइए संजमबहुले [संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणदं दुक्खक्खवे तवस्सी तस्स ण नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसजाते निरुद्धणं परियारणं सिन्झति बुज्झति मुच्चति परिणिव्याति सव्वदुक्खाणमंतं करेति जहा-सा मरुदेया भगवती-चउत्या अंतकिरिया ।२३५/-235 (२५०) चत्तारि रुक्खा पन्नता तं जहा उन्नते नाममेगे उन्नते उन्नते नाममेगे पणते पणते नाममेगे उन्नते पणते नाममेगे पणते एयामेव चत्तारि पुरिसजाता पन्नता तं जहाउन्नते नामेगे उन्नते [उन्नते नाममेगे पणते पणते नाममेगे उनते] पणते नाममेगे पणते चतारि रुक्खा पन्नत्ता तं जहा उन्नते नाममेगे उष्णतपरिणते उन्नते नाममेगे पणतपरिणते पणते नाममेगे उणणतपरिणते पणते नाममेगे पणतपरिणते एवामेव चत्तारि पुरिसजाता For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy