SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइयं ठाणं - उद्देसो-४ ४७ घणोदहिमेएज्जा तए णं से धणोदही एइए समाणे केवलकप्पं पुढविं चालेज्जा देवे वा महिड्दिए जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इड्ढिं जुतिं जसं बलं पीरियं पुरिसककारपरक्कम उवदंसेमाणे केवलकप्पं पुढविं चालेज्जा देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा इच्छेतेहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा ।१९८1-198 (२१३) तिविधा देवकिबिसिया पन्नत्ता तं जहा-तिपलिओवाद्वितीया तिसागरोक्मद्वितीया तेरससागरोवमट्टितीया कहि णं मंते तिपलिओवमद्वितीया देवकिब्बि- सिया परिवसति-उपिं जोइसियाणं हिदि सोहम्मीसाणेस कप्पेस एत्य णं तिपलिओव- पद्वितीया देवकिब्बसिया परिवसंति कहि णं भंते तिसागरोवमहितीया देवकिब्बिसिया परिवसंति उप्पिं सोहम्पीसाणाणं कप्पाणं हेढि सणंकुमार-माहिदेसु कप्पेसु एत्य णं तिसा- गरोयसद्वितीया देवकिब्धिसिया परिवसंति कहि णं मंते तेरससागरोवमद्वितीया देवकि- बिसिया परिवसंति उप्पिं बंमलोगस्स कपस्स हेडिं लंतगे कप्पे एत्य णं तेरससागरोव- मद्वितीया देवकिब्बिसिया परिवसंति ।१९९।-199 (२१४) सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाए देवाणं तिण्णि पलिओवमाई ठिई पन्नत्ता सक्कस्स णं देविंदस्स देवरण्णो अभितरपरिसाए देवीणं तिण्णि पलिओवमाई ठिती पन्नत्ता ईसाणस्स णं देविंदस्स देवरपणो बाहिरपरिसाए देवीणं तिणि पलिओवमाई ठिती पन्नता ।२००।-200 (२१५) तिविहे पायच्छित्ते पण्णते तं जहा-नाणपावच्छिते दंसणपाच्छित्ते चरित्तपापच्छिते, तओ अणुग्धातिमा पन्नत्ता तं जहा-हत्यकम्मं करेमाणे पेहुणं सेवेपाणे राईभोयणं भुंजमाणे तओ पारंचिता पन्नत्ता तं जहा-दुट्टे पारंचिते पमत्ते पारंचिते अण्णमणं करेमाणे पारंचिते तओ अणयट्टप्पा पन्नत्ता तं जहा-साहम्मियाणं तेणियं करेमाणे अण्णधप्मिवाणं तेणियं करेमाणे हत्थातालं दलयमाणे ।२०११-201 (२१६) तओ नो कप्पति पव्वावेत्तए तं जहा-पंडए वातिए कीवे तओ णो कप्पंति - मुंडावित्तए सिक्खावितए उवट्ठावेत्तए संभुजित्तए संवासित्तए तं जहा-पंडए वातिए कीवे २०२|-202 (२१७) तओ अवायणिज्जा पन्नत्ता तं जहा-अविणीए विगतीपडियद्धे अयिओसवितपाहुडे तओ कप्पंति वाइत्तए तं जहा-विणीए अविगतीपडिबद्धे विओसवियपाहुडे तओ दुसण्णप्पा पन्नता तं जहा-दुढे मूढे बुग्गाहिते तओ सुसण्णप्पा पन्नता तं जहा-अदुढे अमूढे अबुमाहिते ।२०३१ -200 (२१८) तओ मंडलिया पब्वता पं. तं जहा-माणुसुत्तरे कुंडलबरे रुयगवरे ।२०४।-204 (२१९) तओ महतिमहालया पन्नत्ता तं जहा-जंबुद्दीवए मंदरे मंदरेसु सयंमूरसणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु ।२०५।-205 (२२०) तिविधा कप्पठिती पन्नता तं जहा-सामाइयकप्पठिती छेदोवडावणियकप्पठिती गिव्विसमाणकप्पठिती अहवा-तिविहा कप्पट्टिती पाता तं जहा-निविट्ठकप्पद्विती जिणकप्पद्विती थेरकप्पडिती ।२०६/-206 (२२१) नेरइयाणं तओ सरीरंगा पन्नत्ता त जहा वेउब्बिए तेयए कम्मए असुरकुमा For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy