SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ Acharya Shri Kailassagarsuri Gyanmandir ठाणं - ३/३/१९० इच्छेज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज माणुसं लोगं हव्वमागच्छितए संचाएव हव्वमागच्छित्तए- अरुणोदणे देवो देवलोगेसु दिव्वेसु कामभोगे अमुच्छिते अगिद्धे अगढिते अज्झोववणे तस्स णमेव भवति- अत्थि णं मम माणुस्सए भवे आयरिएति वा उचज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति या गणावच्छेदेति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागते तं गच्छामि णं ते भगवंते वंदामि नमस्सामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पजुवासामि अरुणोचवणे देवे देवलोगेषु दिव्वेसु कामभोगेसु अमुच्छिए अगिद्धे अगढित्ते अज्झोववणे तस्स णं एवं भवति-एस नं माणुस्सए मवे नाणीति या तवस्तीति या अतिदुक्कर- दुक्करकारगे तं गच्छामि नं ते भगवंते वंदामि नम॑सामि सक्कारेमि सम्पामि कल्लाणं मंगलं देवयं चेइयं पशुवासामि अहुणोववण्णे देवे देवलोगेसु दिव्वेषु कामभोगेसु अमुच्छिए अगिद्धे अगढिते अणज्झोववण्णे तस्स नमेवं भवति अस्थि णं मम माणुस्सए भवे माताति वा पियाति वा भायाति वा भगिणीति वा भज्जाति वा पुत्ताति वा धूयाति वा सुम्हाति वा तं गच्छामि णं तेसिमंतियं पाउदभवामि पासंतु ता मे इमं एतारूवं दिव्वं देविड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभाव लद्धं पत्तं अभिसमण्णागयं इच्चेतेहिं तिर्हि ठाणेहिं अहुणोववणे देवे देवलो - गेसु इच्छेज माणसं लोगं हव्वमागच्छित्तए संचाएति हव्वमागच्छित्तए 19७७/-177 ( १९१) तओ ठाणाई देवे पीहेज्जा तं जहा माणुस्सगं भवं आरिए खेत्ते जम्मं सुकुलपञ्चायाति तिहिं ठाणेहिं देवे परितप्पेजा तं जहा अहो णं मए संते वले संते वीरिए संते पुरिसक्कार-परक्कमे खेमंसि सुभिक्खसि आयरिय उवज्झाएहिं विजमाणेहिं कल्लसरीरेणं नो बहुए सुते अहीते अहो णं मए इहलोगपडिबद्धेणं परलोगपरंमुहेजं विसयतिसितेणं नो दीहे सामण्णपरिया अणुपालिते अहो णं मए इड्ढि - रस- साय-गरुएणं भोगासंसगिद्धेणं नो विसुद्धे चरिते फासिते इचेतेहिं तिहिं ठाणेहिं देवे परितप्पेज्जा ११७८/-178 ( १९२) तिहिं ठाणेहिं देवे इस्सामित्ति जाणइ तं जहा -विमाणाभरणाई निप्पभाई पासित्ता कम्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता इच्छेएहिं तिहिं ठाणेहिं देवे इस्सामिति जाणइ तिहिं ठाणेहिं देवे उब्बेगमागच्छेजा तं जहा-अहो णं मए इमाओ एतारूवाओ दिव्बाओ देविड्ढीओ दिव्बाओ देवजुतीओ दिव्याओ देवाणुभावाओ लद्धाओ पत्ताओ अभिसमण्णागताओ चइयव्वं भविस्सति अहो णं मए माउओयं पिउसुकूकं तं तदुभयसंसट्टं तप्पढमयाए आहारो आयारेयव्वो भविस्सति अहो णं मए कलमल - जंबालाए असुइए उब्वेयणियाए भीमाए गब्भवसहीए वसियव्वं भविस्सइ इघेएहिं तिहि ठाणेहिं देवे उच्वेगमागच्छेजा 1१७९-179 ( १९३ ) तिसंठिया विमाणा पन्नतां तं जहा यट्टा तंसा चउरंसा तत्य णं जे ते वट्टा विमाणा ते णं पुक्खरकण्णियासंठाणसंठिया सव्वओ समंता पागार - परिक्खित्ता एगदुवारा पन्नत्ता तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिया दुहतोपागारपरिक्खित्ता एगतो बेइया परिक्खित्ता तिदुवारा पन्नत्ता तत्थ णं जे ते चउरंसा विमाणा ते णं अक्खाडगसंठाणसंठिया सव्यतो समंता वेइया परिक्खित्ता चउदुवारा पन्नत्ता तिपतिट्ठिया विमाणा For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy