SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताइयं ठाणं • रहेसो-२ भवति तओ पुरिसजाया पन्नत्ता तं जहा-फासं [फासेत्ता नामेगे सुमणे भवति फासं फासेत्ता नामेगे दुम्मणे भवति फासं फासेत्ता नामेगे नोसुमणे-नोदुम्मणे भवति तओ परिसजाया पन्नत्ता तं जहा-फासं फासेमीतेगे सुमणे भवति फासं फासेमीतेगे दुम्मणे पवति फासं फासेमीतेगे नोसुमणे-नोदुष्मणे भवति तओ पुरिसजाया पन्नता तं जहा-फासं फासिस्सापीतेगे समणे भवति फासं फासिस्सामीतेगे दुम्मणे भवति फासं फासिस्सापीतेगे नोसमणे-नोदम्मणे भवति तओ पुरिसजाया पन्नत्ता तं जहा-फासं अफासेत्ता नापेगे सुपणे भवति फासं अफासेत्ता नापेगे दुम्मणे भवति फासं अफासेत्ता नागे नोसुमणे-नोदुम्मणे भवति तओ पुरिसजावा पन्नत्ता तं जहा-फासं न फासेमीतेगे सुमणे भवति फासं न फासेमीतेगे दुम्मणे भवति फासं न फासेमीतेगे नोसुमणे-नोदुम्मणे भवति तओ पुरिसजाया पन्नता तं जहा-फास न फासिस्सामीतीगे सुमणे भवति फासं न फासिस्सामीतेगे दुम्मणे पवति फासं न फाप्तिस्सापीतेगे नोसुमणे-नोदुप्पणे भवति ।१६०|-160 (१७४) तओ ठाणा निसीलस्स निग्गूणस्स निम्मेरस्स निप्पचक्खाणपोसहोववासस्स गरहिता भयंति तं जहा-अस्सि लोगे गरहिते भवति उववाते गरहिते भवति आयाति गरहिता भवति तओ ठाणा सुसीलस्स सुब्बयस्स सगुणस्स समेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवंति तं जहा-अस्सि लोगे पसत्ये भवति उववाए पसत्ये भवति आजाती पसत्था भवति ।१६१1-161 (१७५) तिविधा संसारसमावण्णगा जीव पन्नता तं जहा इत्यी पुरिसा नपंसगा तिविहा सबजीवा पन्नता तं जहा सम्मट्टिी मिच्छाद्दिद्वी सम्मामिच्छद्दिवी अहवा-तिविहा सब्बीवा पन्नत्ता तं जहा-पजत्तगा अपजत्तमा नोपज्जत्तगा-नोऽपजत्तगा परिता अपरित्ता नोपरित्ता-नोऽपरित्ता सुहमा वायरा नोसुहमा-नोबायरा सण्णी असण्णी नोसण्णी-नोअसण्णी भवी अभवी णोभवी-णोऽभवी १६२|-162 (१७६) तिविधा लोगठिती पन्नत्ता तं जहा-आगासपइट्ठिए पाते वातपइट्ठिए उदही उइदहीपइडिया पुढवी, तओ दिसाओ पन्नत्ताओ तं जहा-उड्ढा अहा तिरिया तिहिं दिसाहिं जीवाणं गती पवत्तति-उड्ढाए अहाए तिरिवाए तिहिं दिसाहिं जीवाण-आगती बक्कती आहारे वुड्ढी निवुड्ढी गतिपरियाए समुग्धाते कालसंजोगे दंसणाभिगमे जीवाभिगमे पण्णत्ते तं जहा उड्ढाए अहाए तिरियाए तिहिं दिसाहिं जीवाणं अजीवाभिगमे पण्णते तं जहाउड्ढाए अहाए तिरियाए एवं-पंचिंदियतिरिक्खजोणियाणं एवं-मणुस्साणवि ।१६३1-163 (१७७) तिविहा तसा पन्नत्ता तं जहा-तेउकाइया वाउकाइया उरालातसा पाणा तिविहा थावरा पन्नत्ता तं जहा-पुढविकाइया आउकाइया वणस्सइकाइया ११६४ -164 (१७८) तओ अच्छेज्जा पन्नत्ता तं जहा-समए पदेसे परमाणू तओ] अभेजा [पन्नत्तातं जहासमए पदेसे परमाणू तओ] अडन्झा [पन्नता तं जहा-सपए पदेसे परमाणू तओ) अगिज्झा [पन्नता तं जहा-समए पदेसे परमाणू तओ] अणड्ढा [पन्नता तं जहा-समए पदेसे परमाणू तओ] अमज्झा [पन्नत्ता तं जहा-समए पदेसे परमाणू तओ] अपएसा [पन्नत्तातं जहासमए पदेसे परमाणू] तओ अविभाइमा पन्नत्ता तं जहा-समए पदेसे परमाणू १६५1-165 (१७९) अनोति समणे भगवं महावीरे गोतमादी सपणे निग्गंथे आमंतेत्ता एवं For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy