SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सहयं ठाणं उद्देसो १ - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ संपातोवि य णं केइ पुरिसे अम्मापियरं सयपागसहरसपागेहिं तेल्लेहिं अब्यंगेता सुरभिणा गंधट्टएणं उच्चट्टित्ता तिहिं उदगेहिं मज्जाचेत्ता सव्वलंकारविभूसियं करेत्ता मणुष्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा तेणावि तरस अम्मा पिउस दुष्पडियारं भबइ अहे णं से तं अम्पापियरं केवलिपण्णत्ते धम्मे आधवइत्ता पण्णवत्ता परूचइत्ता ठावइता भवति तेणामेव तस्स अम्मापिउस्स सुम्पडियारं भवति समणाउसो केइ मह दरिदं समुक्कसेजा तए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमण्णागते यावि विहरेज्जा तए णं से महचे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेजा तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति अहे णं से तं भईि केवलिपण्णत्ते धम्मे आधवइत्ता पण्णवइत्ता परूचइत्ता ठावइता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति समणाउसो केति कहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुववणं सोचा निसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उचवण्णे तए णं से देवे तं धम्मायरियं दुभिक्खाओ या देसाओ सुभिक्खं देखें साहरेजा कंताराओ वा णिक्कंतारं करेजा दीहकालिएणं वा रोगांतकेणं अभिभूतं समाणं विमोएज्जा तेणाविं तस्स धम्मायरियस्स दुपडियारं भवति अहे णं से तं धम्मावरिवं केवलिपण्णत्ताओ धम्माओ भट्ट समाणं भुज्जीवि केवलिपणते धम्मे आघवइत्ता पण्णवइत्ता परुवइत्ता ठावइता भवति तेणामेव तरस धम्मायरिवस्स सुप्पडियारं भवति समणाउसो १३५ -135 (१४४) तिहिं ठाणेहिं संपणे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं वीईवएजा तं जहा - अनिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । १३६/- 136 (१४५) तिविहा ओसप्पिणी पण्णत्ता तं जहा- उक्कोसला मज्झिमा जहण्णा तिचिहा सुसम सुसमा तिविहा सुसमा तिविहा सुसम सुसमा तिविहा दूसम सुसमा तिविहा दूसमा तिविहा दूसम- दूसमा पण्णत्ता तं जहा-उक्कोसा मज्झिमा जहण्णा तिविहा उस्सप्पिणी पण्णत्ता तं जहा -उक्कोसा मज्झिमा जहण्णा [तिचिहा दुस्सम दुस्समा तिविहा दुस्समा तिविहा सुसम - दुस्सभा तिविहा सुसम दुस्समा तिविहा सुसमा तिविहा सुसम सुसमा पण्णत्ता तं जहा उकूकोसा मज्झिमा जहण्णा 19३७/-137 (१४६ ) तिहिं ठाणेहिं अच्छिण्णे पोग्गले चलेजा तं जहा आहारिजमाणे वा पोग्गले चलेजा विकुव्यमाणे वा पोगले चलेजा ठाणाओ वा ठाणं संकामिजमाणे पोग्गले चलेजा तिविहे उवधी पण्णत्ते तं जहा कम्पोवही सरीरोबही बाहिरभंडमत्तोवही एवं असुरकुमाराणं भाणियव्वं एवं - एगिंदियनेरइयवज्जं जाब वेमाणियाणं अहवा -तिविहे उवधी पण्णत्ते तं जहाअचित्ते भीसए एवं नेरइयाणं निरंतरं जाव वैमाणियाणं तिविहे परिग्गहे पण्णत्ते तं जहाकम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे एवं असुरकुमाराणं एवं एगिदियनेरइयवज्रं जाव वेमाणियाणं अहवा-तिविहे परिगहे पण्णत्ते तं जहा सचिते अचित्ते मीसए एवं नेरइयामं निरंतरं जाय वैमाणियाणं | १३८1-138 (१४७) तिविहे पणिहाणे पण्णत्ते जं जहा -मणपणिहाणे वयपणिहाणे कायपणिहाणे एवं पंचिदियाणं जाव वैमाणियाणं तिविहे सुप्पणिहाणे पण्णत्ते तं जहा मणसुप्पणिहाणे For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy