SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस ठाणं से तं परितावेत्ता तामेव सह तेयसा भासं कुजा केइ तहारूवं समणं वा माहणं वा अचासातेजा से य अचासातिते समणे परिकुविते देवेवि व परिकुविते ते दुहओ पडिण्णा तस्स तेयं निसिरेजा ते तं परितायेति ते तं परितावेत्ता तामेव सह तेपसा भास कसा केइ तहारूवं समणं वा माहणं वा अशासातेजा से य अच्चासातिते समाणे परिकुविए तस्स तेयं निसिरेज्जा तस्थ फोडा संमच्छंति ते फोडा भिजंति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुञा केइ तहारूवं समणं वा माहणं वा अचासातेजा से य अचासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेञ्जा तस्थ फोडा संपुच्छति ते फोडा भिन्नति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुञा केइ तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते समाणे परिकुविए देवेवि य परिकविए ते दुहओ पडिण्णा तस्स तेयं नितिरेजा तत्थ फोडा संमुच्छंति ते फोडा भिङति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुजा केइ तहारूवं समणं वा माहणं वा अचासातेजा से य अचासातिते समाणे परिकविए तस्स तेयं निसिरेजा तत्थ फोडा संमुच्छंति ते फोडा भिजेति तत्य पुला संमुच्छति ते पुला भित्रंति ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुजा केइ तहारूवं समणं वा माहणं वा अच्चाप्सातेजा से य अचासातिते समाणे देये परिकुविए तस्स तेयं निसिरेजा तस्थ फोडा संमुच्छति ते फोडा भिज्नति तस्थ पुला संमुच्छंति ते पुला भित्रंति ते पुला भिषणा समाणा तामेव सह तेयसा भासं कुजा केइ तहारूवं समणं वा माहणं वा अचासातेजा से घ अचासातिते समाणे परिकुविए देवेवि य परिकुविए ते दुहओ पडिण्णा तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छति ते फोडा भिजंति तत्य पुला संमुच्छेति ते पुला भिजंति ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा केइ तहारूवं समणं वा माहणं वा उच्चासातेमाणे तेयं निसिरेज्जा से य तत्य नो कम्मति नो पकम्पति अंचिअंचियं करेति करेत्ता आयाहिणपयाहिणं करेति करेत्ता उड्दं वेहासं उप्पतति उप्पतेत्ता से णं ततो पडिहते पडिणियत्तति पडिणियत्तिता तमेव सरीरगं अणुदह- माणे-अणुदहमाणे सह तेयसा भाप्तं कुजाजहा वा गोसालस्स पंखलिपुत्तस्स तवेतेए ७७६! -776 (१००१) दस अच्छेरगा पन्नत्ता (तं जहा)- १७७७/-7m (१००२) उपसाग गम्भहरणं इत्थीतित्थं अभाविया परिसा काहस्स अवरकंका उत्तरणं चंदसूराणं ॥१६७||-1 (१००३) हरिवंसकुलुप्पत्ती चमरुप्पातो य अद्वयसिद्धा अस्संजतेसु पूआ दसवि अणंतेणं कालेण १६८॥-2 (१००४) इमीसे णं रयणप्पभाए पढवीए रयणे कंडे दस जोयणसयाई बाहलेणं पन्नत्ता इमीसे णं रवणण्यभाए पुढवीए वहरे कंडे दस जोयणप्सयाई बाहल्लेणं पन्नता एवं वेरुलिए लोहितने मसारगल्ले हंसगब्बे पुलए सोगंधिए जोतिरसे अंजणे अंजणपुलए रतयं जातरूवे अंके फलिहे रिटे जहा रयणे तहा सोलसविधा भाणितब्बा ।७७८1-778 (१००५) सव्वेवि णं दीव-समुद्दा दस जोयणसयाई उव्वेहेणं पन्नत्ता सव्वेवि णं महादहा दस जोयणाई उव्वेहेणं पन्नत्ता सव्वेवि णं सलिलकुंडा दस जोयणाइं उब्बेहेणं पण्णता सीता-सीतोया णं महानईओ मुहमूले दस-दस जोयणाई उव्वेहेणं पन्नताओ १७७९।-779 (१००६) कत्तियानक्खत्ते सव्ववाहिराओ मंडलाओ दसमे मंडले चारं चरति अण For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy