SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ ठाणं - 10/-१९५२ (९५२) अनुकंपा संगहे चेव भये कालुणिपति य लज्जाए गारवेणं च अहम्मे उण सत्तमे धम्मे य अट्टमे वुत्ते काहीति य कंतति य ।।१५५||.1 (९५३) दसविधा गती पन्नत्ता तं जहा-निरयगती निरयविग्गहगती तिरिवगती तिरियविग्गहगती [मणुवगती मणुयविग्गहगती देवगती देवविग्गहगती] सिद्धिगती सिद्धिविग्गहगती ।७४५।-745 (९५४) दस मुंडा पन्नत्ता तं जहा-सोतिदियमुंडे [चक्खिदियपुंडे धाणिदियमुंडे जिटिमंदियमुंडे | फासिंदियमुंडे कोहमुंडे [माणमुंडे मायामुंडे] लोभमुंडे सिरमुंडे ।७४६।-746 (९५५) दसविधे संखाणे पन्नत्ता (तं जहा)- १७४७/-747 (९५६) परिकम्मं ववहारो रज्जू रासी कला-सवण्णे य जावंतावति वग्गो धण्णो व तह वग्गवग्गोवि कप्पोय ॥१५६||-1 (९५७) दसविधे पच्चस्खाणे पन्नत्ता (तं जहा) - १७४८) -748 (९५८) अणागयमतिक्कतं कोडीसहियं नियंटितं चेव सागारमणागारं परिमाणकडं निरवसेसं संकेयगं चेव अद्धाए पच्चक्खाणं दसविहं तु ॥१५७||-1 (९५९) दसविहा सामायारी पन्नत्ता (तं जहा)- १७४९१-749 (९६०) इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया आपुच्छणा य पडिपुच्छा छंदणा व निमंतणा उवसंपया य काले सामायारी दसविहा उ।।१५८||-1 (९६१) समणे भगवं महावीरे छउमथकालियाए अंतिमराइयंसी इमे दस महासुमिणे पासित्ता णं पाडेबुद्धे तं जहा-एगं च णं महं धोररूवदित्तधरं तालपिसायं सुमिणे पराजित्तं पासित्ता णं पडिबुद्धे एगं च णं महं सुक्किलपक्खगं पुंसकोइलग सुमिणे पासित्ता णं पडिबुद्ध एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलं सुविणे पासित्ता णं पडिबुद्धे एगं च णं महं दामदुगं सब्बं रयणामयं सुमिणे पासित्ता गं पडिबुद्धे एगं चणंसहं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे एगं च णं महं पउमसरं सव्वओ समंता कुसमितं सुमिणे पासित्ता णं पडिबुद्धे एगं च णं महं सागरं उम्मी-वीची-सहस्सकलितं भुचाहिं तिष्णं सुमिणे पासित्ता णं पडिबुद्धे एगं च णं महं दिणयां तेयसा जलंतं समिणे पासित्ता णं पडिबुद्धे एगं च णं महं हरिवेरुलिय-वण्णाभेणं नियएणमंतेणं माणुसुत्तरं पव्वत्तं सव्दतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे एगं च णं महं मंदरे पव्वते मंदरचूलियाए उवारे सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे जणं समणे भगवं महावीरे एगं च णं महं धोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे तण्णं समणेणं भगवता महावीरेणं मोहणिज्ने कम्मे मूलओ उग्धाइते जण्णं सपणे भगवं महावीरे एगं च णं महं सुकिकलपक्खगं पुंसकोइलगं समिणे पासित्ता णं पडिबुद्धे तण्णं सपणे भगवं पहावीरे सुक्कझाणोवगए विहरइ जणं समणे भगवं महावीरे एगं च णं महं चित्तचिचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे ससपथ-परसपयियं चित्तविचित्तं वालसंगं गणिपिड़गं आधवेति पण्णवेति परूवेति सेति निदंसेति उवदंसेति तं जहा-आयारं [सूयगडं ठाणं समवायं विवाहपन्नत्तिं For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy