SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पसमं ठाणं हरिवस्से रम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा ।७२३।-723 (९१५) पाणुसुत्तरे णं पव्वते मूले दस बावीसे जोयणसते विक्खंभेणं प. ७२४1-724 (९१६) सव्वेविं णं अंजण-पच्यता दस जोयणसयाई उज्वेहेणं मूले दस जोयणसहस्साई विस्खंभेणं उरि दस जोयणसताई दिक्खंभेणं पन्नत्ता सव्वेवि णं दहिमुहपव्यता दस जोयणसताइं उब्बेहेणं सव्वत्थ सपा पल्लगसंठिता दस जोयणसहस्साई विक्खंभेणं पन्नत्ता सव्वेवि णं रतिकरपव्यता दस जोयणसताई उड्ढे उच्चत्तेणं दसगाउयसताई उज्वेहेणं सम्वत्थ समा झल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पन्नता |७२५/-725 (९१७) रुयगवरे णं पब्बते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरि दस जायणसताई विक्खंभेणं पन्नत्ता एवं कुंडलवरेवि ७२६।-726 (९१८) दसविहे दवियाणुओगे पन्नता तं जहा-दवियाणुओगे माउयाणुओगे एगद्वि याणुओगे करणाणुओगे अप्पितणप्पिते भाविताभाविते वाहिराबाहिरे सासतासासते तहनाणे अतहनाणे ।७२७|-727 (९१९) चमरस्स णं असुरिंदस्स असरकमाररण्णो तिगिछिकडे उप्पातपव्यते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नता चमास्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारपणो सोमप्पभे उप्पातपच्यते दस जोयणसयाई उड्ढे उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं पन्नत्ता चपास्स णं असुरिंदस्स असुरकुमाररण्णो जमस्स पहाण्णो जपप्पभे उप्पातपब्बते एवं चेव, एवं वरुणस्सवि एवं वेसमणस्सवि बलिरस णं वइरोयणिंदस्स बइरोवणरण्णो रुयगिंदे उप्पातपव्यते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नत्ता बलिस्स णं वइरोयणिंदस्स वइरोवणरण्णो सोमस्स एवं चेव जघा चमरस्स लोगपालाणं तं व वलिस्सवि घरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो धरणप्पभे उप्पातपब्बते दस जोयणसयाई उई उच्चत्तेणं दस गाउघसताई उव्वेहेणं मूले दस जोयणसताई विखंमेणं घरणस्स णं नागकुमारिदिस्स नागकुमाररण्णो कालवास्स महारण्णो महाकालप्पमे उप्पात-पच्चते जोयणसवाई उड्ढं उच्चत्तेणं एवं चेव एवं जाव संखवालस्स एवं भताणंदस्सवि एवं लोगपालणवि से जहा धरणस्स एवं जाव धणितकुमाराणं सलोगपालाणं भाणियव्वं सव्वेसिं उप्पायपचया भापियवा सरिणामगा सक्कस्स णं देविंदस्स देवरण्णो सकूकप्पभे उप्पातपब्बते दस जोयणसहस्साई उड्ढं उच्चत्तेणं दस गाउचसहस्साई उच्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता सक्कस णं देविंदस्स देवरण्णो सोमस्स महरण्णो जघा सक्कस्स तघा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुयति सव्वेसिं पमाणमेगं ।७२८1-728 (९२०) वायरवणस्सइकाइयाणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पन्नता जलचर-पंचिंदियतिरिक्खजोणियाणं उक्कोसेणं दस जोवणसताई सरीरोगाहणा प. उरपरिसप्प-थलचर-पंचिदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताइं सरीरोगाहणा पन्नता ७२९।-729 (९२१) संभवाओं णं अरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतहस्सेहिं वीतिक्कंतेहिं समुप्पत्र १७३०१-730 (९२२) दसविहे अनंतए पन्नत्ता तं जहा-नामानंतए ठवणाणंतए दव्वाणंतए गण- . For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy