SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० टाणं - 9/1८१० (८१०) जंबुद्दीवे णं दीये नवजोयणिआ मच्छा पविसिंगु वा पविराति वा पविसिसंति वा ।६७१/-871 (८११) जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए नव बलदेव-वासुदेवपियरो हुत्था (तं जहा) १६७२-91-672-1 (८१२) पयावती य वंभे रोहे सोमे सिवेति य महसीहे अग्गिसीहे दसरहे नवमे य वसुदेवे ||१०९।।-1 (८१३) इत्तो आढतं जधा समवाये निरवसेसं जाय एगा से गटभवसही सिज्झिहिति आगमेसेणं जंबुद्दीवे दीचे भारहे वासे आगमेसाए उस्सपिणीए नव वलदेव-वासुदेवपितरो भविस्संति नव बलदेव-वासुदेवमायरो भविसंति एवं जधा समवाए निरवसेसं जाव पहाभीमसेणे सुग्गीवे य अपच्छिमे १६७२। -672 (८१४) एए खलु पडिसतू कित्तिपुरिसाण वासुदेवाणं सच्चे वि चककजोही हम्मेहिती सचकूकेहिं ||११०|-1 (८१५) एगमेगे णं महानिधी नव-नव जोयणाई विक्खंभेणं पन्नत्ता एगपेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स नव महानिहिओ पन्नता (तं जहा) |६७३।-673 (८१६) नेसप्पे पंडुयए पिंगलए सव्वरवण महापउमे काले य महाकाले माणवग महानिहीं संखे ॥१११||-1 (८१७) नेसंप्पंमि निवेसा गासागर-नगर-पट्टणाणं च दोणमुह-मडंबाणं खंधाराणं गिहाणं च ।।११२||-2 (८१८) गणियस्स य बीयाणं माणु-माणस्स जं पमाणं च धणस्स य बीयाणं उप्पती पंडुए भणिया ||११३11-3 (८१९) सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ||११४||-4 (८२०) रयणाई सन्चरयणे चोद्दस पवराइं चक्कवट्टिस्स उपजंति एगिदियाई पंचिंदियाई च ।।११५11-5 (८२१) वत्थाण य उप्पत्ती निष्फत्ती चेव सबभत्तीणं रंगाण य धोयाण य सव्वा एसा महापउमे ।।११६।-6 (८२२) काले कालन्नाणं भव्य पुराणं च तीसु वासेस सिप्पसतं कम्पाणि च तिणि पयाए हियकराई ||११७1-7 (८२३) लोहस्स य उप्पत्ती होइ महाकाले आगाराणं च रुप्पस्स सुवण्णस्स य मणि-मोत्ति-सिल-प्पवालाणं (८२४) जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च सव्वा य जुद्धनीती माणवए दंडनीती च । ||११९||-9 (८२५) नट्टविही नाडगविही कव्वस्स चउचिहस्स उप्पत्ती संखे महाणिहिम्पी तुडियंगाणं च सव्वेसिं ||१२०11-10 (८२६) चक्कट्टपइट्ठाणा अगुस्सेहा य नव य विक्खंभे वारसदीहा मंजूस-संठिया जलवीइ मुहे ।।१२।।-11 ||११८||-8 For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy