SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ यणं - ८-७९२ ||१०७॥-1 पण्णत्ता तं जहा-६५४1654 (७९२) कलंबो उ पिसायाणं वडो जक्खाण चेइयं तुलसी भूयाण भवे रक्खासाणं च कंडओ (७९३) असोओ किन्नराणं च किंपरिसाणं तु चंपओ नागरुक्खो भुयंगाणं गंधव्वाण य तेंदुओ ||१०८1-2 (७९४) इभीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमबाहाए सुरविमाणे चारं चरति ॥६५५/- 655 (७९५) अट्ठ नस्खत्ता चंदेणं सद्धिं पमई जोगं जोएंति तं जहा-कतिया रोहिणी पुनव्यसू महा चित्ता विसाहा अनुराधा जेहा ।६५६।-658 (७९६) जंबुद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उड्ढे उच्चतेणं पण्णता सव्वेसिपि णं दीवसमुदाणं दारा अट्ठ जोयणाई उड्ढे उधत्तेणं पण्णत्ता ६५७1-657 (७९७) पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता जसोकित्तीनामस्स णं कम्मस्स जहन्नेणं अट्ठ मुहत्ताई बंधठिती पन्नत्ता उच्चगोतरस णं कम्पस्स [जहन्नेणं अट्ठ मुहुत्ताइं बंधठिती पन्नत्ता]।६५८1-658 (७९८) तेइंदियाणं अट्ठ जाति-कुलकोडी-जोणीपमुह-सतसहस्सा प. १६५९।-659 (७९९) जीवा णं अट्ठाणनिव्यत्तिते पोग्गले पावकम्मत्ताए चिर्णिसु वा चिणंति वा चिणिसंति वा तं जहा-पढमसमयनेरइयनिव्यत्तिते [अपढमसमयनेरइयनिव्वत्तिते पढमसमयतिरियनिव्वत्तिते अपढमसमयतिरियनिव्यत्तिते पढमसपयमणुयनिव्वत्तिते अपढमसमयमणुयनिव्वत्तिते पढमसमयदेवनिव्वत्तिते अपढमसमयदेवनिव्वत्तिते एवं-विण-उवचिण -बंधउदीर वेद तह निजरा चेव अट्ठपएसिया खंधा अनंता पण्णता अट्टपएसोगाढा पोग्गला अनंता पण्णता जाव अट्ठणलुक्खा पोग्गला अनंता पण्णता ।६६०1-660 • अदभ गाणं समत्तं . नवमं-ठाणं (400) नवहिं ठाणेहिं सपणे निगंथे संभोइयं विसंभोइयं करेमाणे नातिक्करति तं जहा-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरितपडिणीयं ।६६१1-661 (८०१) नव दंभचेरा पण्णता तं जहा-सत्थपरिण्णा लोगविजओ सीओसणिणं सम्मतं आवंती धूतं विमोहो] उवहाणसुयं महापरिण्णा ।६६२।-662 (८०२) नव बंभचेरगुत्तीओ पण्णत्ताओ तं जहा-चिवित्ताई सयणासणाई सेविता भवति-नो इस्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसताई नो इत्थीणं कहं कहेत्ता भवति नो इस्थिठाणाई सेवित्ता भवति नो इत्थीणमिंदियाई मणोहराई मनोरमाइं आलोइत्ता निज्झाइता भवति नो पणीतरसभोई भवती नो पाणभोयणस्स अतिमातमाहारए सया भवति नोपुबरतं पुव्वकीलियं सोत्ता भवति नो सद्दाणुवाती नो रूवाणुवाती नो सिलोगाणुवाती भवति नो सातसोखपडिबद्धे यावि भवति, नव बंभचेरअगुत्तीओ पपणत्ताओ तं जहा- नो चिवित्ताई सयणासणाइं सेविता भवति-इत्थीसंसत्ताई पसुसंसताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy