SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ ठाणं - 04/७२० सोक्खातो अववरोवेत्ता भवति जिभामएणं दुखणं अंसजोएत्ता भवति] फासापातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेता भवति चउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कजति तं जहा-चक्खुमात्तो सोक्खातो ववरोवेता भवति चक्खुमएणं दुक्खेणं संजोगेत्ता भवति घाणामातो सोक्खात्तो ववरोवेत्ता भवति घाणामएणं दुक्खेणं संजोगेता भवति जिब्यामातो सोक्खातो ववरोवेत्ता भवति जिव्यामएणं दुक्खेणं संजोगेत्ता भवति] फासापातो सोक्खातो वयरोवेत्ता भवति फासामएणं दुक्खेणं संजोगेता भवति ।६१४1-614 (७२६) अट्ठ सुहमा पण्णत्ता तं जहा-पाणसुहुमे पणगसुहुमे वीयसुहमे हरितसुहुमे पुष्फसुहमे अंडसुहुमे लेणसुहमे सिणेहसुहमे १६१५।-615 (७२७) भरहस्स णं रण्णो चाउरंतचक्कट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई [बुद्धाई मुत्ताई अंतगडाइं परिनिव्वुडाइ] सव्वदुक्खपहीणाई तं जहा-आदिद्यजसे महाजसे अतिबले महाबले तेयवीरिए कत्तवीरिए दंडवीरिए जलवीरिए ।६१६/-616 (७२८) पासस्स णं अरहओ पुरिसादाणियस्स अट्ठ गणा अट्ठ गणहरा होत्या तं जहासुभे अजघोसे वसिटे बंभचारी सोमे सिरिधरे वीरमद्दे जसोभद्दे १६१७1-617 (७२९) अहविधे दंसणे पन्नत्ता तं जहा-सम्मदंसणे पिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे अचक्खुदंसणे ओहिंदंसणे केवलदसणे सुविणदंसणे १६१८3-618 (७३०) अडविधे अद्धोवमिए पन्नत्ता तं जहा-पलिओचमे सागरोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा ।६१९।-619 (७३१) अरहतो णं अरिडुनेमिस्स जाय अट्ठमातो पुरिसजुगातो जुगंतकरभूपी दुवासपरियाए अंतमकासी ६२०/-620 . (७३२) समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगाराओ अणगारितं पव्याइया तं जहा-वीरंगए वीरजसे संजय एणिजए रायरिसी सेये सिवे उद्दायणे तह संखे कासिवद्धणे ।६२१। 621 (७३३) अविहे आहारे पन्नत्ता तं जहा-मणुण्णे-असणे पाणे खाइमे साइमे अमगुण्णे-[असणे पाणे खाइमे] साइपे ।६२२। -622 (७३४) उणि सणंकुपार-माहिंदाणं कपाणं हेट्टि बंभलोगे कप्पे रिट्ठविमाण-पत्थडे एत्य णं अक्खाडग-समचउरंस-संठाण-संठिताओ अट्ठ कण्हराईओ पण्णताओ तं जहापुरस्थिमे णं दो कण्हराईओ दाहिणे णं दो कण्हराईओ पञ्चत्थिमे णं दो कण्हराईओ उत्तरे णं दो कण्हराईओ पुरथिमा अतंरा कण्हराई दाहिणे बाहिरं कण्हराई पुट्ठा दाहिणा अमंतरा कण्हराई पचत्थिमं बाहिरं कण्हराई पट्ठा पचत्थिमा अन्मतरा कण्हराई उत्तरं बाहिरं कण्ह- राई पुट्टा उत्तरा अदमंतरा कण्हराई पुरत्यिम बाहिरं कण्हराई पट्ठा पुरथिमपञ्चस्थिमिल्लाओ बाहिराओ दो कण्हराईओ छलंसाओ उत्तरदाहिणाओ बाहिराओ दो कण्हराईओ तंसाओ सव्याओ वि णं अब्मंतरकण्हराईओ चउरंसाओ एतासि णं अट्ठण्हं कण्हराईणं अट्ठ नामधेझा पण्णत्ता तं जहा-कण्हराईति वा मेहराईति वा मधाति वा माधवतीति वा वातफलिहेति वा वातपलिक्खोमेति वा देवफलिहेति वा देवपलिक्खोमेति वा एतासि णं अट्ठण्हं कण्हराई णं For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy