SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्टमं टाणं आराहणा आयरिय-उवज्झायरस वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा से यं मममालोएजा माणं एसे मावीणं मायं कट्टु से जहाणामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रूप्पामरेति वा सुवण्णागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा नलागणीति वा दलगणिति सोडियालिंछाणि वा भंडियालिंछाणि वा गोलियालिछाणि वा कुंभारावाति वा कलुआवाएति वा इट्टावाएति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि या तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विणिम्मुयमाणाइं-विणिम्यमाणाई जालासहस्साई पहुंचमाणाई- पहुंचमाणाई इंगाल सहस्साई पविक्खिरमाणाईपविक्खिर माणाई अंतो अंतो झियायंति एवामेव मायी मायं कट्टु अंतो अंतो झियाइ जंवि यणं अण्णे वदंति तंपि य णं मायी जाणति अहमेसे अभिसंकिज्जामिअभिसंकिज्जामि पायी णं मायं कट्टु अनालोइयपडिक्कते कालमासे कालं किच्चा अन्नतरेषु देवलोगेसु देवत्ताए उचबत्तारो भवंति तं जहानो महिड्दिएस [नो महजुइएसु नो महाणुभागेसु नो महायसेसु नो महाबलेसु नो महासोबखेसु नो दूरंगतिएसु नो चिरट्ठितिएस से णं तत्थ देवे भवति नो महहिड्दिए [नो महज्जुइए नो महाणुभागे जाव नो महासोक्खे नो दूरंगतिए ] नो चिरट्ठितिए जावि य से तत्थ बाहिरतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेणं आसणेणं उयणिमंतेति भासपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चैव अभुट्ठतिमा बहुं देवे भास -भासउ से णं ततो देवलोगाओ आउक्खाएणं भवक्खणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्साए भवे जाई इमाई कुलाई भवंति तं जहा - अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताए पचायाति से णं तत्थ पुमे भवति दुरूवे दुवणे दुग्गगंधे दुरसे दुफासे अणिट्टे अकंते अपिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणि स्सरे अंकतस्सरे अपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणे पच्चायाते जादि य से तत्थ बाहिरब्धंतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेणं आसणेणं उवणिमंतेति भासपि य से भासमाणस्स जाव चत्तारि पंच जणा अणुत्ता चेव अब्भुति मा बहुं अजउत्तो भास - मासउ मायी णं मायं कट्टु आलोचित पडिक्कंते कालमासे कालं किचा अन्नतरेसु देवलो - गेसु देवत्ताए उवयत्ता भवंति तं जहा- महिड्डिएस [महजुइएसु महाणुभागेसु महायसेसु महाबलेसु महासोक्खेसु दूरगतिएस ] चिरट्ठितिएसु से णं तत्य देवे भवति महिड्दिए [ महजुइए महाणुभागे महायसे महाबले महासोक्खे दूरंगतिए ] चिरट्ठितिए हार- बिराइय-वच्छे कडक तुडित-थंभित-भुए अंगद - कुंडल - मट्ठ- गंडतल- कण्णपीढधारी विचित्तहत्याभरणे विचित्तवत्याभरणे विचित्तमालामउली कल्लाणग-पवर- वत्थ-परिहिते कल्लाणग-पवर-गंधमलावणधरे भासुरवोंदी पलंब-वणमालधरे दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेनं दिव्वेणं संठाणेणं दिव्याए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अबीए दिच्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उज्जीवेमाणे पभासेमाणे महयाहत - नट्टगीत-वादित तंती- तल-ताल-तुडित-धप-मुइंग-पडुष्प 39 For Private And Personal Use Only १२९
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy