SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||७०11-26 ||३१||-27 ||७३||-29 १२२ ठाणं - ७-६३७ (६३७) निद्दोसं सारवंतं च हेउजुत्तमलंकियं उवणीतं सोवयारं च मितं मधुरमेव य (६३८) सममद्धसमं चेव सव्वस्य विसमं च जं तिण्णि वित्तप्पयाराई चउत्थं नोपलव्यती (६३९) सक्कता पागता चेव दोण्णि य भणिति आहिया सरमंडलंमि गिजते पसत्या इतिभासिता ||७२|-28 (६४०) केसी गायति मधुरं केसि गायति खरं च रूक्खं च केसी गायति चउर केसि विलंब दुत्तं केसी (६४१) विस्सरं पुण केरिसी सामा गायइ मधुरं काली गायइ खरंच रूखं च गोरी गायि चउरं काण विलंबं दुतं अंधा ॥७४।।-30 (६४२) विस्सरं पुण पिंगला तंतिसमं तालसमं पादसमं लयसमं गहसमं च नीससिऊससियसमं संचारसमा सरा सत्त ||७५||-31 (६४३) सत्त सरा तओ गामा मुच्छणा एकविसंती ताणा एगूणपन्नासा समत्तं सरमंडलं ||७६||-32 (६४४) सत्तविधे कायकिलेसे पण्णते तं जहा-ठाणातिए उकूकुडुयासणिए पडिमठाई वीरसणिए नेसजिए दंडायतिए लगंडसाई १५५४।-554 (६४५) जंबुद्दीचे दीवे सत्त वासा पन्नत्ता तं जहा-भरहे एवते हेमवते हेरण्णवते हरिवासे रम्मगवासे महाविदेहे जंबुद्दीवे दीचे सत्त वासहरपवता पन्नत्ता तं जहा-चुल्लहिमवंते महाहिमवंते निसढे नीलवंते सप्पी सिहरी मंदरे जंबुद्दीवे दीये सत्त पहानदीओ पुरत्थाभिमुहीओ लवणसमुहं समपंति तं जहा-गंगा रोहिता हरी सीता नरकंता सुवण्णकूला रत्ता जंबुद्दीवे दीवे सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुदं समति तं जहा-सिंधू रोहितंसा हरिकंता सीतोदा नारिकता रूप्पकूला रत्तावती घायइसंडदीवपुरस्थिमद्धे णं सत्त यासा पन्नता तं जहा-भरहे एवते हेमवते हेरण्णवते हरिवासे रम्मगवासे] महाविदेहे घायइसंडदीवपुरस्थिमद्धे णं सत्त वासहरपब्बता पन्नता तं जहा-चुल्लहिमवंते [महाहिमवंते निसटे नीलवंते रूप्पी सिहरी| मंदरे घायइसंडदीवपुरस्थिमद्धे णं सत महानदीओ पुरत्याभिमुहीओ कालोयसमदं समप्पेति तं जहा-गंगा रोहिता हरी सीता नरकंता सुवण्णकूला] रत्ता धायइसंड- दीवपुरस्थिमद्धे णं सत्त पहानदीओ पच्चस्थाभिमुहीओ लवणसमुदं समति तं जहासिंधू [रोहितंसा हरिकंता सीतोदा नारिकता रूप्पकूला) रत्तावती घायइसंडदीवे पञ्चस्थिमद्धे णं सत बासा एवं चेव, नवरं-पुरत्थाभिमुहीओ लवणसमुदं समप्पेति पञ्चस्थाभिमुहीओ कालोदं सेसं तं चेव पुखरवरदीवड्ढपुरथिमद्धे णं सत्त वासा तहेव नवरं-पुरत्याभिमुहीओ पुक्खरोदं समुदं समप्यति पञ्चत्वाभिमुहीओ कालोदं समुदं समप्पेंति सेसं तं चेव एवं पच्चत्थिमद्धेवि नवरंपुरस्थाभिमुहीओ कालोदं समुदं सम्प्पेति पचस्थाभिमुहीओ पुक्खरोदं समप्पेंति सव्वत्य वासा वासहरपव्यता नदीओ य भाणितव्याणि ५५५।-555 (६४६) जंबुद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए सत्त कुलगरा हुत्था तं जहा १५५६-१। -556-1 For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy