SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पंचमं यणं उद्देसो- 9 · www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ पंच ठाणाई समणेगं भगवता महावीरेणं समणाणं निष्याणं निद्यं वण्णिताई जाव अभ गुणाताई भवंति तं जहा - दंडायतिए लगंडसाई आतावए अवाउडए अकूंडयए । ३९६/- 396 (४३१) पंचहिं ठाणेहिं समणे निगगंधे महानिज्जरे महापजवसाणे भवति तं जहा अपिलाए आयरियवेयावद्यं करेमाणे अगिलाए उवज्झायवेयावच्चं करेमाणे अगिलाए थेरवेयावच्चं करेमाणे अगिलाए तबस्सिवेयावच्चं करेमाणे अगिलाए गिलाणचेयावचं करेमाणे पंचहि ठाणेहिं समणे निग्गंधे महानिज़रे महापज्जवसाणे भवंति ति जहा अगिलाए सेहवेयावयं करेमाणे अगिनाए कुलवेयावच्चं करेमाणे अगिलाए गणवेयावचं करेमाणे अगिलाए संघवेयावच्चं करेमाणे अगिलाए साहम्मियवेयावद्यं करेमाणे । ३९७ -397 (४३२) पंचहिं ठाणेहिं समणे निग्गंथे साहम्पियं संभोइयं विसंभोइयं करेमाणे नातिक्कमति तं जहा - सकिरियद्वाणं पडिसेवित्ता भवति पडिसेवित्ता नो आलोएड, आलोइत्ता नो पट्टवेति, पट्ठवेत्ता नो निव्विसति जाई इमाई घेराणं ठितिपकप्पाइं भवंति ताइं अतियंचियअतियंचिय पडिसेवेति से हंदहं पडिसेवामि किं मं थेरा करेस्संति पंचहिं ठाणेहिं समणे निगंथे साहम्मियं पारंचितं करेमाणे नातिक्कपति तं जहा - कुले वसति कुलस्स भेदाए अब्भुद्विता भवति गणे वसति गणस्स भेदाए अभुद्धेत्ता भवति हिंसप्पेही छिप्पेही अभिक्खणं अभिक्खणं पसिणायतणाई पउंजित्ता भवति । ३९८/-398 (४३३) आयरियउवज्झायस्स णं गणंसि पंचा बुग्गहाणा पन्नत्ता तं जहा- आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं परंजित्ता भवति आयरियउवज्झाए गं गणंसि आधारातिणियाए कितिक्रम्मं नो सम्मं परंजित्ता भवति आयरियउवज्झाए णं गणंसि से सुत्तपजबजाते धारेति ते काले-काले नो सम्ममणुप्पवाइत्ता भवति आयरियउवज्झाए गं गणंसि गिलाणसेहवेयावच्चं नो सम्ममभुट्ठित्ता भवति आयरियउवज्झाए णं गणंसि अणापुच्छियचारी यावि हवइ तो आपुच्छियचारी आयरियुवज्झायस्स णं गणंसि पंचायुगह- द्वाणा पन्नत्ता तं जहा- आयरिउवज्झाए गं गणंसि आणं वा धारणं वा सम्पं पउजित्ता भवति आयरिवउवज्झाए णं गणंति आधारतिणिताए सम्मं किइकम्पं पउंजित्ता भवति आयरिवउवज्झाए णं गणंसि से सुत्तपञ्जवजाते धारेति ते काले-काले सम्भं अणुपवाइत्ता भवति आयारियउवज्झाए गणंसि गिलाणसेहवेयावचं सम्मं अब्भुट्ठिता भवति आयारियउव ज्झाए गणंसि आपुच्छियचारी यावि भवति नो अणापुच्छियचारी । ३९९/-399 (४३४) पंच निसिञ्जाओ पन्नत्ताओ तं जहा- उक्कुया गोदोहिया समपाचपुत्ता पतियंका अद्धपलियंका पंच अजवट्ठाणा पण्णत्ता तं जहा- साधुअज्जवं साधुमद्दवं साधुलाघवं साधुखंति साधुमुत्ती १४००/- 400 ( ४३५ ) पंचविहा जोइसिया पण्णत्ता तं जहा चंदा सूरा गहा नक्खता ताराओ पंचविहा देवा प तं जहा भवियदव्वदेवा नरदेवा धम्पदेवा देवातिदेवा मावदेवा |४०१/- 401 ( ४३६) पंचविहा परिवारणा पन्नत्ता तं जहा - कायपरियारणा फासपरिवारणा रूपरियारणा सद्दपरियारणा मणपरियाणा ४०२/- 402 ( ४३७) चमरस्स णं असुरिंदस्स असुरकुमाररण्णो पंच अग्गमहिसीओ पन्नत्ताओ तं 37 For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy