SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चउत्यं ठाणं - उद्देसो-४ तुच्छरूवे एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा-पुण्णे नापमेगे पुण्णरूवे पुण्णे नाममेगे तुच्छरूवे तुच्छे नाममेगे पुण्णरूये तुच्छे नाममेगे तुच्छरूवे चत्तारि कुंभा पन्नत्ता तं जहापुण्णेवि एगे पियट्टे पुण्णेवि एवं अवदले तुच्छेवि एगे पियढे तुच्छेवि एगे अवदले एवापेव चत्तारि पुरिसजाया पन्नत्ता तं जहा-पुण्णेवि एगे पियढे [पुण्णेवि एगे अवदले तुच्छेवि एगे पियढे तुच्छेवि एगे अवदले] चत्तारि कुंभा पन्नत्ता तं जहा-पुण्णेवि एगे विस्संदति पुण्णेवि एगे नो विस्संदति तुच्छेवि एगे विस्सदंति तुच्छेरि एगे नो विस्सदंति एवामेव घत्तारि पुरिसजाया पन्नता तं जहा-पुण्णेवि एगे विस्संदति पुण्णेवि एगे नो विस्संदति तुच्छे- वि एगे विस्संदति तुच्छवि एगे नो विस्संदति चत्तारि कुंभा पनत्ता तं जहा-भिपणे जजरिए परिस्साई अपरिस्साई एवामेव चउबिहे चरिते पण्णत्ते तं जहा-भिण्णे (जज़रिए परिस्साई अपरिस्साई] चत्तारि कुंभा पन्नता तं जहा पहुकुंभे नाममेगे महुपिहाणे महकंभे नाममेगे विसपिहाणे विसकंभे नाममेगे महुपिहाणे विसकुंभे नाममेगे विसपिहाणे एवामेव वत्तारि पुरिसजाया पन्नत्ता तं जहा-महुकुंभे नाममेगे महुपिहाणे पहुकुंभे नाममेगे विसपिहाणे विसकुंभे नाममेगे महुपिहाणे विसकुंभे नाममेगे विसपिहाणे |३६०|-360 (३८८) हियवमपावमकलुसं जीहाऽवि य पहुरमासिणी निच्च जप्पि परिसम्मेि विति से पधकंभे मधुपिहाणे ॥२५॥-1 (३८९) हिययमपावमकलुसं जीहाऽवि यं कडुयभासिणी निच्चं जम्मि पुरिसम्मि विजति से मधुकुंभे विसपिहाणे ॥२६|-2 (३९०) जं हियवं कलुसमयं जीहाऽवि य मधुरभासिणी निचं जम्मि पुरिसम्मि विज्जति से विसकुंभे महुपिहाणे (३९१) जं हिययं कलुसपयं जीहाऽवि य कडुयभासिणी निच्चं जम्मि पुरिसम्पि विजति से विसकुंभे विसपिहाणे ॥२८||-4 (३९२) चउबिहा उपसागा पन्नत्ता तं जहा-दिव्या माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा दिव्या उपसागा चउचिहा पन्नत्ता तं जहा-हासा पाओसा वीमंसा पुढोवेमाता माणुसा उवसग्गा चउव्विहा पन्नत्ता तं जहा-हासा पाओसा वीमंसा कुसीलपडिसेवणया तिरिक्खजोणिया उपसागा चउबिहा पन्नत्ता तं जहा-भया पदोसा आहारहेउं अवच्चेलणसारखणया आयसंचेवणिज्जा उत्सग्गा चरब्दिहा पन्नत्ता तं जहा-धट्टणता पवडणता धभणता लेसणता ।३६१1-361 (३९३) वउव्धिहे कम्मे पण्णते तं जहा-सुभे नाममेगे सुभे सुभे नाममेगे असुभे असुभे नापेगे सुभे असुभे नाममेगे असुभे चउबिहे कम्मे प. तं जहा-सुभे नायमेगे सुभविवागे सुमे नाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे चउब्बिहे कम्मे पण्णते तं जहा-पगडीकम्भे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ।३६२।-382 (३९४) चउवविहे संघे प.तं जहा-समणा समणीओ सावगा सावियाओ ।३६३।-363 (३९५) चउब्धिहा बुद्धी पन्नत्ता तं जहा-उप्पत्तिया वेणइया कम्मिया परिणामिया वउव्यिहा पई पन्नता तं जहा-उग्गहमती ईहामती अवायमती धारणामती अहवा-चउविहा मती पनता तं जहा आंजरोदगसमाणा वियरोदगसमाणा सरोदगसपाणा सागरोद ॥२७|1-3 For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy