SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंघो-२, अअयणं-३ सरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पव्याहारियं तयाहारियं विपरिणय सारूविकडं संतं सव्यप्पत्ताए आहारेति अवरे विय णं तेसिं मूलजोणियाणं कंदजोणियाणं खंधणोयाणं तयजोणिवाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पुप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाण- संठिया नानाविहसरीरपोग्गलविउब्बिया ते जीवा कम्मोव वण्णगा भवंति ति मस्खायं अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुखसंभवा रुक्खयकमा तज्जोणिया तस्संभवा तव्यकामा कम्मोवगा कपणियाणेणं तत्थवमा रुक्खजोणिएहिं अज्झारोहेहिं तसपाणत्ताए विर{ति ते जीवा त अज्झारोहाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं साविकडं संतं सव्वप्पणत्ताए आहारति अवरे वि य णं तेसिं अजारोहजोणियाणं तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्बिया ते जीवा कम्पोववण्णगा भवंति ति मक्खायं] अहावरं पुरखावं-इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा अज्झारोहवक्कमा तन्नोणिया तस्संभवा तव्वमा कम्मोवणा कम्मणियाणेणं तत्थवक्कमा अज्झारोहजोणिएहिं [अज्झारोहेहिं तसपाणत्ताए विउति ते जीवा तेसिं अारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचितं कुवंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणवं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसिं अज्झारोहजोणियाणं तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववष्णगा भवंति त्ति मक्खाय) अहावरं पुरक्खायं-इहेगइया सत्ता अज्झारोहजोणिया (अज्झारोहसंपवा अज्झारोहवक मा तज्जोणिया तस्संभवा तव्वक्क मा कम्पोवगा कम्मणिचाणेणं तस्थवकमा अज्झारोहजोणिएहिं मूलेहिं कंदेहिं खंधेहिं तयाहिं सालाहिं पवालेहिं पत्तेहिं पुप्फेहि फलेहिं बीएहिं तसपाणत्ताए विउद्देति ते जीवा तेसिं अज्झारोहजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुष्फाणं फलाणं बीयाणं सिणेहयाहारेति-ते जीवा आहारेति पुढविसरिरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्यंति परिविद्धत्यं तं सरीरं पुच्चाहारियं तयाहारियं विपरिणयं सास्तविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसिं मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पुष्फजोणियाणं फलजोणियाणं बीयजोणियाण तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलिवेउव्यिया ते जीवा कम्मोबवण्णगा भवंति त्ति मक्खायं] अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवकमा तनोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्पणियाणेणं तत्थवक्कमा उदगजोणिएहिं तणेहिं तसपाणसाए विउटुंति ते जीवा तेसिं उदगजोणियाणं तणाणं सिणेहमाह For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy