SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयकूखंषो-२, अस्यणं-३ ७३ पुरखायं - इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियावक्कम्मा तज्जोणिया तस्संभवा तव्वक्क मा कम्मोवगा कम्मणियाणणं तत्यवमा हरियजोणिएस हरिएसु हरियत्ताए बिउति ते जीवा तेसिं हरियजोणियाणं हरियाणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुच्वंति परिविद्धत्यं तं सरीर पुव्वाहारियं तयाहारियं विपरिणयं सारुचिकर्ड संतं सव्यप्पणत्ताए आहारेति अवरे वि य णं तेसिं हरियजोणियाणं हरियाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्पोचवण्णगा भवंति त्ति मक्खायं अहावरं पुरखायं इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा तज्ज्ञोणिया तस्संभवा तव्वकमा कम्मोवगा कम्मणियाणेणं तत्यवक्क मा हरियजोगिएसु हरिए मूलत्ताए कंदत्ताए खंधत्ताए तवत्ताए सालत्ताए पवालत्ताए पत्तत्ताए फत्ता फलत्ताए बीयत्ताए विउति ते जीवा तेसिं हरियजोणियाणं हरियाणं सिणेहमाहरिति ते जीवा आहारेति पुढविसरीरं आउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसधावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसिं हरियजोणियाणं मूलाणं कंदाणं खंघाणं तयाणं सात्ताणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्पोववण्णा भवंति त्ति ] मक्खायं ॥५४॥ -53 (६८६ ) अहावरं पुरखायं इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्रमा तज्ञ्जोणिया तस्संभवा तब्बकमा कम्पोवगा कम्मणियाणेणं तत्थबकमा णाणाविहजोणियासु पुढवी आयत्ताए कायत्ताए कुहणत्ताए कुंदकत्ताए उच्चेहलियत्ताए निव्वेहलियत्ताए सछत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउट्टंति ते जीवा तासिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं [आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुण्याहारियं तयाहारियं विपरिणवं सारूविकडं] संतं सव्यप्पणत्ताए आहारेति अबरे वि यणं तेसिं पुढविजोणियाणं आयाणं [कायाणं कुहणाणं कंदुकाणं उदेहलियाणं निव्वेहलियाणं सछत्ताणं छत्तगाणं वासाणियाणं कूराणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंटाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोचवण्णगा भवंति त्ति मक्खायं एक्को चेव आलावगी सेसा तिणि नत्थि, अहावरं पुरक्खाय- इहेगइया सत्ता उदगजोणिया | उदगसंभवा उदगवक्क मा तज्जोणिया तस्संभवा तव्वक्क मा कम्मोवगा ] कम्मणियाणेणं तत्यवक्कमा नानाविहजोणिएसु उदएसु रुक्खत्ताए विउति ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं [आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयांहारियं विपरिणयं सारूविकडं संतं सव्वष्पणत्ताए आहारेंति] अबरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा [नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मो For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy