SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंयो-२, अनपणं-१ कारवेड़ अन्नं पि करेंतं न समणजाणइ-इति से महतो आदाणाओ उवसंते उठिए पडिविरते से भिक्खू जाणेजा-असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए एगं साहम्पियं समुदिस्स पाणाई मूयाइं जीवाई सताई समारब्म समुद्दिस्स कीयं पामिचं अच्छेनं अणिसळं अभिहडं आहदेसियं तं चेतियं सिया तं नो सयं पुंजइ नो अण्णेणं मुंजावेइ अन्नं पि भुजंतं न समणुजाणइ-इति से महतो आदाणाओ उवसंते उचट्ठिए पडि-विरते से भिक्खू अह पुण एव जाणेजा-तं विजइ तेसिं परो जस्सट्ठाए चेतियं सिया तं जहा-अप्पणो पत्ताणं धूयाणं सुण्हाणं धातीण नातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सामासाए पातरासाए सण्णिहि-सण्णिचओ कजति इह एएसिं माणवाणं भोवणाए तत्थं भिक्खू परकड-पाणिठितं उग्गमुप्पावणेसणासुद्धं सत्यातीतं सत्थपरिणामितं अविहिसितं एसितं वेसितं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजण-वणलेवणभूयं संजमजायामायावृत्तियं बिलमिव पण्णगभूतेणं अप्पाणेणं आहारं आहारेज्जा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले से भिक्खू मायण्णे अण्णयरिं (दसं वा अणुदिसं वा पडिवण्णे धम्म आइक्खे विभए किद्दे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए-संति विरति उवसमं निव्याणं सोयवियं अज्जवियं मद्दवियं लापवियं अणतिवातियं सव्वेसिं पाणाणां सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अणुवीइ किट्टए धम्मं से भिक्खू धर्म किट्टेमाणे नो अण्णस्स हेउं धम्ममाइक्खेज्ना नो पाणस्स हेउं धम्ममाइक्खेजा नो सयणस्स हेडं धम्ममाइक्खेजा नो अण्णेसिं विरूवरूवाणं कामभोगाणं हेलं धम्ममाइक्खेजा अगिलाए धम्ममाइक्खेजा णण्णस्य कम्मणिज्जरठ्याए धम्ममाइक्खेजा इह खलु तस्स भिक्खुस्स अंतिए धष्मं सोचा निसम्म सम्म उट्ठाणेणं उट्ठाय धीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा निसम्म सम्मं उट्ठाणेणं उठाय वीरा अस्सि धम्मे समूट्टिया ते एवं सव्वोदगता ते एवं सव्वीवरता ते एवं सब्दोवसंता ते एवं सव्वत्ताए परिणिबुड ति बेमि एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवण्णे से जहेय बुइयं अदा पत्ते पउपवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए से एय-वयणिज्जे तं जहा-समणे ति वा माहणे ति या खंते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा इसी ति वा मुणी ति वा कती ति वा विदूति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविउ - ति बेमि १६] -15 .बीए सुपखंभे पदमं अमायण समत्तं . वीअं अज्झयणं-किरियाठाणे (६४८) सुयं मे आउसं तेणं भगवया एवमख्याचं इह खलु किरियाठाणे णामन्झयणे पण्णत्ते तस्स नं अयमढे इह खलु संजूहेणं दुवे ठाण। एवमाहिचंति तं जहा-धम्मे चैव अधम्मे चेव उवसंते चेव अणुसंते चैव तत्थ णं जे से पढपठाणस्स अधम्मपक्खस्स विभंते तस्स णं अयमढे इह खलु पाईणं वा पडीणं या उदीणं वा दाहिणं वा संतेगइया मणुस्सा पर्वति तं जहा आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा थेगे तेसिं च णं इमं इयारूवं दंडसमादाणं संपेहाए For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy