SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ सुक्खं घो-२, अन्नपणं-१ सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पहावागरणं विवागसुर्य] दिट्ठिवाओ-सव्वमेयं मिच्छा न एतं तहियं नएतं आहातहियं इमं सचं इमं तहियं इमं आहातहियं-ते एवं सण्णं कुवंति ते एवं सणं संठवेंति ते एवं सण्णं सोवट्ठवयंति तमेवं ते तनातियं दुक्खं नातिवटुंति सउणी पंजरं जहा ते नो विप्पडिवेदेति तं जहा-किरिया इ वा [अकिरिया इ वा सुकडे इ वा दुक्कड़े इ वा कल्लाणे इ वा पावए इवा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा निरए इवा अनिरए इ वा एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कापभोगाइं समारंभंति भोयणाए एवं ते अणारिवा विपडिवण्णा मामगं धणं पण्णवेति तं सद्दहपाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणेति वा माहणेति या कामं खलु आउसो तुम पूययाभो तं जहा-असणेण या पाणेण वा खाइमेण वा साइमेण वा वत्येण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउदिसु तत्थेगे पूषणाए निकाइंसु पुज्यामेव तेसिं नायं भवइ-समणा मविस्तामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो, पावं कम्पं नो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति सयमाइयंति अन्ने वि आइयावेति अन्नं वि आइयंतं समणुजाणंति एवामेय ते इत्थिकामभोगेहिं मुच्छिया गिद्धा पढिया अन्झोबवण्णा सुद्धा रागदोसरसट्टा ते नो अप्पाणं समुच्छेदेति नो परं समुच्छेदेति नो अन्नाई पाणाई भूयाइ जीवाई सत्ताई समुच्छेदेति पहीणा पुबसंजोगा आरिया मागं असंपत्ता] इति ते नो हव्वाए नो पाराए अंतरा काममोगेसु विसण्णा तच्चे पुरिसजाते ईसरकारणिए ति आहिए ।१२। -11 (६४४) अहावरे चउत्थे पुरिसजाते नियतियाइए त्ति आहिसइ-इह खलु पाईणं वा [पड़ीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति अणुपुब्वेणं लोग उपवण्णा तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्सपंता वेगे सुदण्णा वेगे दुवण्णा वेगे सुरुवा चेगे दुरूवा वेगे तेसिं च नं मणुयाणं एगे राया भवतिमहाहिमवंत मलय-मंदर-महिंदसारे जाव पसंतडिवडमरं रज्ज पसाहेमाणे विहरति तस्स णं रण्णो परिसा भवति उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नागा नागपुत्ता कोरवा कोरव्यपुत्ता भट्टा मट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छिपुता पसत्यारो पसत्यापुता सेणावई सेणावइपुत्ता तेसिं च णं एगइए सड्ढी भवति कामं तं समणा वा माहणा या संपहारिसुंगमणाए तत्य अण्णतरेणं धम्मेणं पण्णतारो वयं इमेणं धम्मेणं पण्णवइस्सामो से एवमायाणह भयंतारो जहा समे एस धम्मे सुयखाते सुपण्णत्ते भवति इह खलु दुवे पुरिसा भयंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे नोकिरिय माइक्खड़ जे य पुरिसे किरियमाइक्खइ जे य पुरिसे नोकिरियामाइक्खइ दो वि ते पुरिसा तुला एगट्ठा कारणामावण्णा बाले पुण एवं विपडिवेदेति कारणमावण्मे अहमंसि दुक्खामि वा सोयामि वा जूरामि का तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयकमासि परो वा जं दुक्खइ वा सोयइ वा जूरइ दा तिप्फई वा पीडइ वा परितप्पड़ वा परो एयमकासि एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणपावण्णे मेहावी पुण एवं विपडिवेदेति कारणमावण्णे अहमंसि दुक्खामि वा सोयामि या जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा नो अहं एय For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy