SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खपणे - २, अनयनं- 9 ४३ ( ६३८) अह भिक्खू लूहे तीरट्ठी देसकालणे [कुसले पंडिते विअत्ते पेघावी अबाले मागणे मागविदू मग्गस्स गति - आगतिष्णे] परक्कमण्णू अण्णतरीओ दिखाओ वा अणुदिसाओ वा आगम्मं तं पोक्खरणि तीसे पोक्खरणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं | अणुपुव्वट्ठीयं ऊसियं रूइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं ] पडिरूवं ते तत्य चत्तारि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हब्वाए नो पासए अंतरा पोक्खरणीए सेयंसि विषण्णे तए णं से भिक्खू एवं वयासी- अहो णं इमे पुरिसा अदेसकालण्णा अखेत्तण्णा [ अकुसला अपंडिया अविअत्ता अमेघावी बाला नो मग्गपण्णा नो मग्गविदू नो मग्गस्स गति आगतिणा] नो परकमण्णू जणं एवे पुरिसा एवं मण्णे अम्हे एतं पउभवरपोंडरीयं उण्णिक्खिस्सामो नो य खलु एतं पउमदरपोंडरीयं एवं उष्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे अहमंसि भिक्खू लूहे तीरट्ठी देसकालणे खेत्तणे [कुसले पंडिते विअत्ते मेघावी अबाले मागणे मग्गविदू मग्गस्स गतिआगतिणे] परकमण्णू अहमेयं पचभवरपोंडरीयं उण्णिक्खिस्सामि त्ति वद्या से भिक्खू नो अभिक्कमेतं पोक्खरणि तींसे पोक्खरणीए तीरं ठिचा सद्दं कुज्जा- उप्पयाहि खलु भो पउमबस्पोंडरीया उप्पवाहि अह से उप्पतिते पउमवरपोंडरीए 19/-6 (६३९) किट्टिए नाए समणाउसो अट्ठे पुण से जाणितव्वे भवति भंतेति निग्गंधा य निग्गंधीओ व समणं मगवं महावीरं वंदंति नमसंति वंदिता नमसित्ता एवं वयासी - किट्टिए नाए भगवया अठ्ठे पुण से न जाणामो समणाउसोति समणे भगवं महावीरे ते बहवे निगांथे य निग्गंधीओ य आमंतेत्ता एवं बयासी हंता समणाउसो आइक्खामि विमयामि किमि पवेदेमि सअट्ठ सहेउं सणिमित्तं भुजो भुजो उवदंसेमि 1८1-7 (६४०) से बेमि-लोयं च खलु मए अप्पाट्टु समणाउसो सा पोक्खरणी बुइया कम्म च खलु मे अप्पाड समरणाउसो से उदए बुइए कामभोगे य खलु मए अप्पाहट्टु समणाउसो से सेए वुइए जणजाणवए च खलु मए अप्पाहरू समणाउसो ते बहवे पउमवरपोंडरीया बुइयां रायाणं च खलु मए अप्पाहट्टु समणाउसो से एगे महं पउमवरपोंडरीए बुइए अण्णउत्थिया व खलु मए अप्पाहरू समणाउसो ते चत्तारि पुरिसजाया वुझ्या धम्मं च खलु मए अपापहट्टु सपणाउसो से भिक्खू बुइए घम्मतित्यं च खलु मए अप्पाह समणाउसो से तीरे वुइए धम्मकरूं च खलु मए अप्पाट्टु समणाउसो से सद्दे बुइए निव्वाणं च खलु मए अप्पाहड्ड समणाउसो से उप्पाए वुइए एवमेयं च खलु मए अप्पाट्टु समणाउसो से एवमेयं बुइयं 1१1-8 (६४१ ) इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भयंति अणुपुवेणं लोगं उववण्णा तं जहा - आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे तेसिं च णं मणुयाणं एगे राया भवति महाहिमवंत मलय-मंदर-महिंदसारे जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति तस्स णं रण्णो परिसा भवति उग्गा उग्गपुता, भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नागा नागापुत्ता कोरव्या कोरव्यपुत्ता, भट्टा भट्टपुत्ता, माहण माहणपुत्ता लेच्छई लेच्छता पसत्यारोपसत्यपुत्ता सेणावई सेणावइपुत्ता तेसिं च णं एगइए सड्ढी भवति कामं तं समणा वा माहणा वा संपहारिसुं गमणाए तत्य अण्णतरेणं धम्मेणं पण्णत्तारो वयं इमेणं For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy