SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir YO सूपगहरे 9/941-1१२० (६२०) से हु चक्खू मणुस्साणं जे कंखाए य अंतए अंतेण खुरो बहती चकअंतेण लोट्टति ॥६२011-14 (६२१) अंताणि धीरा सेवंति तेण अंतकरा इहं इह माणुस्सए ठाणे धम्ममाराहिउँ नरा ||२१||-15 (५२२) नितिट्ठा व देवा व उत्तरीए त्ति मे सुतं स्तं च मेतमेगेसिं असणुस्सेसु नो तहा ॥२२||-16 (९२३) अंतं करोति दुक्खाणं इहमेगेसि आहितं आघातं पुण एगेसिं दुल्लभेऽयं समुस्सए ॥६२३॥1-17 (६२४) इतो विद्धंसमाणस्स पुणो संबोहि दुलपा दुल्लमाओ तहचाओ जे धम्मटुं वियागरे ॥६२४||-18 (६२५) जे धम्म सुद्धमक्खंति पडिपुण्णमणेलिसं अणेलिसस्स जं ठाणं तस्स जम्मकहा कुतो ॥६२५11-19 (६२६) कुतो कयाइ मेहावी उप्पजंति तथागता तथागता अपुडिण्णा चक्खू लोगस्सनुत्तरा ॥६२६1-20 (६२५) अनुत्तरे य ठाणे से कासवेण पवेदिते जं किया निबुडा एगे निळं पाति पंडिया ॥६२७11-21 (६२८) पंडिए वीरियं लद्धं निग्धायाय पवत्तगं धुणे पुबकडं कम्मं नवं चावि न कुव्बइ ॥६२८11-22 (१२९) न कुबइ महावीरे अणुपुबकडं रयं रयसा संमुहीभूते कम्म हेसाण जं मतं ॥६२९||-23 (६३०) जं मतं सव्वसाहूणं तं मतं सल्लगत्तणं साहइत्ताण तं तिण्णा देवा वा अमविसु ते १६३०||-24 (६३१) अभविसु पुरा वीरा आगमिस्सा वि सुव्वया दुण्णिबोहस्स ममस्स अंतं पाउकरा तिषण - त्ति बेमि १६३१11-25 • पन्नासमं अग्नपणं सक्तं . सोलसमं अन्झयण-पाहा (६३२) अहाह भगवं-एवं से दंते दविए योसट्ठकाए त्ति बच्चे-माहणे त्ति वा, सपणे त्ति वा, भिक्खू त्ति वा, निगंथे त्ति वा पडिआए-भंते कहं दंते दविए योसट्ठकाए त्ति यच्चेपाहणे त्ति वा समणे त्ति वा भिक्खू त्ति या निग्गंधे त्ति वा तं नो बूहि महामुणी इतिविरतसव्यपावको पेज - दोस - कलह-अब्भक्खाण • पेसुण्ण-परपरिवाद-अरतिरति-मायामोसमिच्छादसणसल्ले विरते समिए सहिए सया जए, नो कुझे नो माणी पाहणे ति वच्चे एस्थ वि समणे अणिस्सिए अणिदाणे आदाणं च अतियायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पेशं च दोसं च-इच्चेव जतो जतो आदाणाओ अप्पणो पद्दोसहेऊ ततो ततो आदाणाओ पुव्वं पडिविरते सिआ दंते दविए योसट्ठकाए समणे ति बचे एत्थ वि भिक्खू For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy