SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सुपक्खंधो- १, अज्झयणं -९ www.kobatirth.org (४७१) अगिद्धे सद्दफासेसु आरंमेसु अनिस्सिए सव्वं तं समयातीतं जमेतं लवियं बहु (४७२ ) अइमाणं च मायं च तं परिण्णाय पंडिए गारवाणि य सव्वाणि निव्वाणं संधए मुणि • नवमं अज्झयणं समत्तं दसमं अज्झयणं- समाही Acharya Shri Kailassagarsuri Gyanmandir 1911-35 (४७३ ) आधं मइमं अणुवीइ धम्मं अंजुं समाहिं तमिणं सुगेह अपडणे भिक्खु समाहिपते अणिदाणभूते सुपरिव्वएञ्जा ।।४७३ ।। - 1 (४७४) उड्टं अहे यं तिरियं दिसासु तसा य जे थावर जे य पाणा हत्थेहि पादेहि य संजमित्ता अदिन्नमण्णेसु य नो गहेजा ॥ ४uri-2 ( ४७५) सुक्खायधम्मे वितिगिच्छतिष्णे लाढे चरे आयतुले पचासु ॥४७२॥ 36 -त्ति बेमि आयं न कुजा इह जीवियट्ठी चयं न कुजा सुतवस्सि मिक्खू ॥४७५॥-3 ( ४७६ ) सव्विंदियाभिनिव्बुडे पयासु चरे मुणी सव्वओ विप्पमुक्के पासाहि पाणे य पुढो विसण्णे दुक्खेण अट्टे परिपञ्चमाणे ॥ ४७६ ॥ - 4 (४७७) एतेसु वाले य पकुव्यमाणे आवकृती कम्मसु पावएसु अतिवाततो कीरति पावकम्मं निरंजमाणे उ करेइ कम्पं ॥४७७|| 5 (४७८) आदीनविती वि करेति पावं मंता हु एगंतसमाहिमाहु बुद्धे समाहीय रए विवेगे पाणाइवाया विरते ठितप्पा (४७९) सब्वं जगं तू समयापुणेही पियमप्पियं कस्सइ नो करेजा उट्ठाय दीणे तु पुणो विसरणे संपूयणं चेय सिलोयकामी ॥ ४७९ ॥ - 7 (४८०) आहाकडं चैव निकाममीणे निकामसारी य विसण्णमेसी इत्थीसु सत्ते य पुढो य वाले परिग्रहं चेव पकुव्वमाणे (४८१) वेराणुगिद्धे निचयं करेति इतो चुते से दुहमठदुगं ३१ ।।४७८|| 6 For Private And Personal Use Only 1Y2011-8 तम्हा तु मेघावि समिक्ख धम्मं चरे मुणी सव्वतो विष्पमुक्के ||४८१ ॥ - ७ (४८२ ) आयं ण कुज्जा इह जीवितट्ठी असजमाणो य परिव्वज्जा णिसम्मभासी व विणीयगिद्धी हिंसणितं वा ण कहं करेजा ।।४८२॥ - 10 (४८३) आहाकडं वा न निकामएजा निकामयंते य न संथवेजा पुणे उलं अणवेक्खमाणे चेद्याण सोयं अणुवेक्खमाणे ॥ ४८३॥-11 (४८४) एत्तमेवं अभिपत्यएज्जा एतं पमोक्खे न मुसं ति पास ||४८४ ॥ - 12 एसप्पमोक्खे अमुसेऽवरे वी अकोहणे सच्चरए तवस्सी (४८५ ) हत्थीसु या आरयमेहुणे उ परिग्गहं चेव अकुच्वमाणे उच्चावसु विसएर ताई न संसयं भिक्खु समाहिपत्ते (४८६) अरतिं रतिं च अभिभूय भिक्खू तणाविफासं तह सीतफासं उन्हं च दंसं चऽ हियासएञ्जा सुमि च दुमि च तितिक्खएजा ॥४८६ ॥ -14 1182411-13
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy