SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूयनमे १/4-1618 ॥४१९11-8 ॥४२011-10 ॥४२१||-11 ॥४२२१|-12 ||४२३||-13 ॥४२४||-14 ॥४२५||-15 ॥४२६॥1-16 ॥४२७|1-17 (४१९) एतं सकम्पपिरियं बालाणं तु पयेइयं एतो अकमविरियं पंडियाणं सुणेह मे (४२०) दविए बंधणुम्मुक्के सबतो छिन्नबंधणे पणोल्ल पावगं कम्मं सल्लं कंतति अंतसो (४२१) नेयाउयं सुधक्खातं उवादाय समीहते भुञ्जो मुजो दुहावासं असुहत्तं तहा तहा (४२२) ठाणी विविहठाणाणि चइस्संति न संसओ अनितिए अयं वासे नातीहि य सहीहि य (४२३) एवमायाय पेहावी अप्पणो गिद्धिमुद्धरे आरिवं उवसंपने सव्वधम्ममकोवियं (४२४) सहसंभइए नया धम्मसारं सुणेतु वा समुवट्ठिए अणगारे पच्चक्खाय पावए। (४२५) जं किंचुवकसं जाणे आउक्खेमस्स अप्पणो तस्सेव अंतरा खिप्पं सिक्खं सिक्खेल्न पंडिए (४२६) जहा कुम्मे सअंगाई सए देहे समाहरे एवं पादेहि अप्पाणं अन्झप्पेण समाहरे (४२७) साहरे हत्थपाए य मणं सव्यिदिवाणि य पावगं च परीणाम पासादोसं च पावगं (४२८) अइ माणं च मायं च तं परिण्णाय पंडिए सुतं मे इस मेगेसिं एवं वीरस्स वीरियं ॐ [उड्ढमहे तिरियं दिसासु जे पाणा तस थावरा सव्वत्थ विरतिं कुब्जा संति-निब्वाणमाहित] (४२९) पाणे य नाइवाएजा अदिन्नं पिव णातिए सातियं ण मुसं बूया एस धप्पे वुसीपओ (४३०) अतिकमंति वायाए मणसा वि न पत्यए सव्वओ संतुडे दंते आयाणं सुसमाहरे कडं च कञ्जमाणं च आगमेस्सं च पावगं सव्वं तं नाणुजाणंति आयगुता जिइंदिया (४३२) जे याऽबुद्धा महाभागा वीरा ऽसम्मतसिणो असुद्धं तेसिं पर कंतं सफल होइ सव्यसो (४३३) जे उ बुद्धा महाभागा वीरा सम्पत्तदंसिणो सुद्धं तेर्सि परक्कं तं अफलं होइ सव्वसो (४३४) तेसिं तु तवोसुद्धो निखंता जे महाकुला अवमाणिते परेणं तु न सिलोगं वयंति ते (४३५) अप्पपिंडासि पाणासि अप्पं पासेज सुब्बए खंतेऽभिनिव्वुड़े दंते बीतगेहि सया जए ॥४२८11-18 १४२९||-19 ।।४३०॥-20 (४३१) ४३१11-21 1|४३२||-22 ॥४३३||-23 ||४३४11-24 ॥४३५11-25 For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy