SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० ॥२८८11-11 ||२९०11-13 सूपनो १/४/२/२८३ (२८३) वत्याणि य में पडिलेहेहि अण्णं पाणपाहराहि त्ति गंधं च रओहरणं च कासवगं च समणुजाणाहि ॥२८३||-6 (२८४) अदु अंजणि अलंकारं कुछ ययं मे पयच्छाहि लोद्धं च लोद्धकुसुमं च वेणु पलासियं च गुलियं च ॥२८४||-7 (२८५) कोठें तगरं अगरुं च संपिठं सह उसीरेणं तेलं मुहे मिलिंगाय वेणुफलाई सण्णिहाणाए। ॥२८५11-B (२८६) नंदीचुण्णगाइं पाहराहि छत्तोवाहणं च जाणाहि सत्यं च सूबच्छेयाए आणीलं च वत्यं रावेहि ॥२८६1-9 (२८७) सुफणिं च सागपागाए आमलगाई दगाहरणं च तिलगकरणिं अंजणसलागं प्रिंसु मे विहुयणं विजाणाहि॥२८७1-10 (२८) संडासमं च फणिहं च सीहलिपासगं च आणाहि आयंसगं च पयच्छाहि दंत पक्खालणं पवैसेहि (२८९) पूयफलं तंबोलं च सूई-सुत्तगं च जाणाहि कोसं च मोयमेहाए सुपुक्खल-मुसल-खारगलणंच ॥२८९11-12 (२९०) वंदालगं च करगं च वचघरगं च आउसो खणाहि सरपायगं च जायाए गोरहगं च सामनेराए (२९१) पडिगं सह डिडिमएणं चेलगोलं कुमारभूयाए वासं इममभिआवण्णं आयसहं जाणाहि भत्ता २९१||-14 (२९२) आसंदियं च नवसुत्तं पाउल्लाई संकमट्ठाए। अदु पुत्तदोहलवाए आणप्पा हवंति दासा वा ||२९०11-15 (२९३) जाए फले समुप्पण्णे गेण्हसु वा णं अहया जहाहि अह पुत्तपोसिणो एणे मारवहा हवंति उट्टा वा ॥२९३11-16 (२९४) राओ वि उठ्ठिया संता दारगं संठवेति धाई वा सहिरीमणा वि ते संता वत्यधुवा हवंति हंसा वा ॥२९४||-17 (२९५) एवं बहुर्हि कयपुवं भोगत्याए जेऽभियावण्णा दासे पिए व पेस्से वा पसुभूए व से न वा केई ॥२९५||-18 (२९६) एवं खु तासु विष्णप्पं संघवं संदासं च चएजा तसातिया इमे कामा वनकरा य एव मक्खाया ॥२९६||-19 (१९७) एवं मयं न सेयाए इह से अप्पगं निरुभित्ता नो इत्यिं नो पसु मिक्खू नो सयं पाणिणा निलिजेझा ॥२९७11-20 (२९८) सुविसुद्धलेसे मेहावी परकिरियं च वजए नाणी मणसा वयसा काएणं सव्यफाससहे अणगारे ॥२९८11-21 (२९१) इच्चेदमाहु से वीरे घुयरए पुयमोहे से भिक्खू तम्हा अग्झत्यविसुद्धे आमोक्खाए परिव्यएजासि -त्तिबेमि।।२९९||-22 . चरत्वे अज्मयणे बीओ उद्देसो समतो . घउत्तं अज्जपणं सपत्तं. For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy