SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९८||-4 आपारो - १/९/४/३१८ -:च उत्थो -उद्दे सो :(३१८) ओमोदरियं चाएति अपठे वि भगवं रोगेहिं ! पुढे वा से अपुढे वा नो से सातिजति तेइच्छं ॥९५||-1 (३१९) संसोहणं च यमणं च गायट्यगण सिणाणं च संवाहणं न से कप्पे दंतपक्खालणं परिणाए ॥९६ा-2 (३२०) चिरए गामधमेहि रीयति माहणे अवहुबाई सिसिमि एगदा भगवं छायाए झाइ आसी य ||२७||-3 (३२१) आवावई य गिम्हाणं अच्छइ र कइए अपिवाते अदु जावइत्यं लूहेणं ओयण-मंथु कुमासेणं (३२२) एयाणि तिणि पडिसेवे अट्ट मासे य जावए भगवं अपिइत्थं एगया भगवं अद्धमासं अदुवा मासं पि ||१९||-5 (३२३) अवि साहिए दुवे मासे छप्पि मासे अदुवा अपिवित्ता रायोवरायं अपडिण्णे अनगिलायमेगया भुंजे । ॥१००11-6 (३२४) छट्टेणं एगया भुंजे अदुवा अट्टमेण दसमेणं दुवालसमेण एगवा धुंजे पेहमाणे समाहिं अपडिण्णे 1190981-7 (३२५) नचाणं से महावीरे नो वि य पावगं सयमकासी अण्णेहि वा न कारित्था कीरंतं पि नाणुजाणित्था ।।१०२||-8 (३२६) गार्म पविसे नपरं वा पासमेसे कर्ड परट्ठाए। सुविसुद्धपेसिया भगवं आवत-जोगयाए सेवित्या ।।१०३1-9 (३२७) अदु वायसा दिगिछत्ता जे अण्णे रसेसिणो सत्ता घासेसणाए चिटुंते सययं णिवतिते य पेहाए ॥१०४।-10 (३२८) अदु माहणं व समणंवा गामपिंडोलगं व अतिहिं वा सोवागं मूसियारं या कुटुं वावि विहं ठियं पुरतो ॥१०५||-11 (३२९) वित्तिच्छेदं वनंतो तेसप्पत्ति परिहरंतो मंदं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥१०६||-12 (३३०) अवि सूइयं सुकंवा सीयपिंडं पुराणकुम्पासं । अदु बकसं पुलागं वा लद्धे पिंडे अलद्धए दविए ॥१०७||-13 (३३१) अवि झाति से महावीरे आसणत्य अकुकुए झाणं उड्ढमहे तिरियं च पेहमाणे समाहिमपडिण्णे ||१०८|-14 (३३२) अकसाई विगयगेही सद्दस्वेसुऽपुच्छिए शाति छउपत्थे वि परक्कममाणे नो पमायं सई पि कुवित्या ॥१०९||-15 (३३३) सयमेव अभिसमागम्म आयतजोगमायसोहीए अभिनिबुडे अपाइले आवकहं भगवं समिआसी ||११०||-16 (३३४) एस विही अणुकतो माहणेणं पईमया अपडिण्णेण वीरेण कासवेण महेसिणा - त्ति वेमी ॥१११18-17 • नवमे अन्झषणे चउत्यो उद्देसो सपत्तो . नवमं अायणं सपत्तं . • पटमोसुयखंपो सपत्तो . For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy