SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ सुयखंघो-२, अन्ययण-१५ सपणस्स भगवओ महावीरस्स हंसलक्खेणं पडेणं आमरणालंकारं पडिच्छइ तओ णं सपणं भगवं पहावीरे दाहिणेणं दाहिणं वामेणं वाम पंचमुठ्ठियं लोयं करेइ तओ णं सक्के देविंदे देवराया समणस्स भगवओ पहावीरस्स जनुव्वायपडिए चयरामएणं पालेणं केसाई पडिच्छइ पडिछित्ता अणुजाणेसि मंते ति कट्ट खीरोयसायरं साहाइ तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं नमुक्कारं करेइ कोत्ता सव्वं मे अकरणिज्जं पावकम्पं ति कटु सामाइयं चरित्तं पडिवज्जइ सामाइयं चरितं पडिवजेत्ता देवपरिसं मणुयपरिसं च आलिक्ख-चित्तभूयमिव ह्रवेइ ।४०२-३। -179-3 (५३३) दिव्यो मणुस्सघोसो तुरियणिणाओ य सक्कवरणेण खिप्पामेव णिलुक्को जाहे पडिवाइ चरित्तं 1॥१२९॥1-1 (५३४) पडिवजितु चरितं अहोणिसिं सव्वपाणभूतहितं साहट्ठलोमपुलवा पयया देवा निसामिति ॥१३०11-2 (५३५) तओ णं समणस्स भगवओ पहावीरस्स सामाइयं खाओवसमियं चरितं पडिवनस्स मणपञ्जवनाणे नामं नाणे समुप्पने-अड्डाइजेहिं दीहिं दोहि य समुद्देहि सण्णीणं पंचेदिवाणं पजत्ताणं वियत्तमणसाणं मनोगयाई भावाई जाणेइ तओणं समणे भगवं महावीरे पव्वइते समाणे मित्त-नाति-सयण-संबंधिवगं पडिविसङ्केति पडिविसजेता इमं एयारूवं अभिग्गहं अभिगिण्हइ बारस-वासाइं वोसट्टकाए चतदेहे जे केइ उवसग्गा उप्पजंति तं जहा-दिव्वा वा माणुसा वा तेरिच्छिया वा ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अब्बहिते अद्दीणपाणसे तिविहमणवयणकायगुत्ते सम्मं सहिस्सामि खमिस्साभि अहियासइस्सामि तो णं समणे भगवं महावीरे इमोयारूवं अभियहं अभिगिण्हेत्ता चौसठ्ठकाए चत्तदेहे दिवसे मुहत्तसेसे कुमार गामं समणुपत्ते तओ णं समणे भगवं महावीर बोसठ्ठचत्रोदेहे अणुतरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं संजमेणं अणुत्तरेणं पग्गहेणं अणुत्तरेणं संवरेणं अणुत्तरेणं तवेणं अणुत्तरेणं बंभचेरवासेणं अणुतराए खंतीए अणुतराए मोतीए अणुतराए तुट्ठीए अत्तराए समितीए अणुत्तराए गुत्तीए अणुत्तरेणं ठाणेणं अणत्तरेणं कम्मेणं अणुतरेणं सुचरियफलनिव्वाणमुत्तिमगेणं अप्पाणं भावेमाणे विहरइ एवं विहरमाणस्स जे केइ उक्सग्ग समुपजिंसु - दिव्या वा माणुसा वा तेरिच्छिया वा ते सव्वे उवसग्गे समुष्पत्रे समगे अणाइले अव्वहिए अदीण माणसे तिविहमणवयणकायगुत्ते सप्पं सहइ खमइ तितिक्खइ अहियासेइ तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स वारसवासा विइकं ता तेरसमस्स य वासस्स परियाए वट्टमाणस जे से गिम्हाणं दोचे मासे चउत्ये पक्खे-पइसाहसुद्धे तस्सणं वइसाहसुद्धस्स दसमीपरखेणं सुब्बएणं दिवसेणं विजएणं मुत्तेणं हत्थुत्तराहिं नक्खतेणं जोगोवगतेणं पाईणं-गामिणीए छापाए वियत्ताए पोरिसीए जभियगामस्स नगरस्स बहिया नईए उजुवालिया उत्तरे कूले सामागस्स गाहावइस्स कट्ठकरणंसि वेयावत्तस्स चेइयस्स उत्तरपुरस्थिमे दिसीभाए सालरुक्खस्स अदूरसामंते उच्छु डुवस्स गोदोहियाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं उड्ढंजाणुअहोसिरस्स धम्मज्झाणोवगयस्स झाणकोट्टोवगयरस सुक्छन्झाणंतरियाए वट्टमाणस्स निव्व णे कसिणे पडिपुषणे अव्याहए निरावरणे अणंते अणुतरे केवलवरनाणंदंसणे समुप्पणणे से भगवं अरहं For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy