SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० मायारो - २/१४/५०८ तुयट्टावेत्ता कायाओ वा जल्लं वा नीहोज वा विसोहेजा वा-नो तं साइए नो तं नियमे से अण्णमण्णं अंकंसि या पलियंकंसि वा तुयट्टावेत्ता अच्छिमलं वा कण्णमलं वा दंतपलं वा नहमलं वा नीहरेज वा विसोहेज वा-नो तं साइए नो तं नियमे से अण्णपणं अंकसि वा पलियंकंसि वा तुयट्टावेत्ता दीहाई वालाई दोहाइं रोमाई दोहाई ममुहाई दोहाई कक्खरोमाई दीहाई वत्थिरोमाई कपेज वा संठवेज वा-नो तं साइए नो तं नियपे से अण्णमण्णं अंकसि वा पलियंकसि वा तुयायेत्ता सीसाओ लिक्खं वा जूयं वा नीहरेज वा विसोहेज वा-नो तं साइए नो तं नियमे से अण्णमण्णं अंकसि वा पलियंकंसि वा तुयट्टावेत्ता हारं वा अद्धहारं वा उरत्यं वा गेवेयं वा मउडं वा पालंबं वा सुवष्णसुत्तं वा आबिंधेज वा पिणिधेज वा-नो तं साइए नो तं नियमे से अण्णमण्णं आरामंसि दा उज्जाणंसि वा नीहरेत्ता वा पविसेत्ता वा पायाई आमजेन वा पमञ्जेज वा-नो तं साइए नो तं नियमे से अण्णमण्णं सद्धेणं वा बइ-बलेणं तेइच्छं आउट्टे से अण्णमण्णं असुद्धेणं वा वइ-बलेणं तेइच्छं आउट्टे से अण्णमण्णं गिलाणस्स सचित्ताणि कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु वा कड्ढेत्तु वा कड्ढावेतु वा तेइच्छं आउट्टेज्जा-नो तं साइए नो तं नियमे कडुवेयणा कडवेपणा पाण-भूप-जीव-सत्ता वेदणं वेदेति] एयं खलु तस्स भिक्खुस्स वा भिक्षुणीए वा सामग्गियं जं सबेठेहिं समित्ते सहिते सदा जए सेयमिणं मण्णेजासि-त्ति बेमि ।३९७1-174 • चाइसमं अापणं सपतं . बीयाए चूलाए सत्तमं सत्तिकयं समत्तं . बीया चूला समत्ता . पनरसमं अज्झयणं-भावणा| तइया चूला (५०९) तेणं कालेणं तेणं सपएणं समणे भगवं महावीरे पंचहत्युत्तरे यावि होत्या हत्युत्तराहिं चुए चइता गव्यं वक्कं ते हत्युत्तराहिं गमाओ गभं साहिरिए हत्युत्तराहिं जाए हत्युत्तराहिं सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अगणारियं पव्वइए हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाधाए निरावरणे अणंते अणुतरे केवलवरनाणदंसणे समुप्पण्णे साइणा पगवं परिनिव्वुए ।३९८) -176 (५१०) समणे भगवं महावीरे इमाए ओसप्पिणीए-सुसमसुसमाए समाए वीइकंताए सुसमाए समाए वीइिकंताए सुसमदुसमाए समाए वीइितकंताए दुसुमसुसमाए समाए बहु वीडिताए-पण्णहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे गिम्हाणं चउत्थे मासे अट्ठमे पक्खे-आसाढसुद्धे तस्सणं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुतराहिं नक्खतेणं जोगमुवागएणं महाविजयसिद्धत्य - पुष्फुत्तर-पवर-पुंडरीय-दिसाओवत्यिय-वद्धमाणाओ महाविमाणओ वीसं सागरोवमाइं आउयं पालइत्ता आउक्खएणं भवक्खएणं ठिइक्खएणं चुए चइत्ता इह खलु जंबुद्दीवे दीवे मारहे वासे दाहिणड्ढमरहे दाहिणमाहणकुंडपुर सत्रिवेसंसि उसमदत्तस्स पाहणस्स कोडाल-सगोत्तस्स देवाणंदाए माहणीए जालंधरायण सगोत्ताए सीहोब्भवभूएणं अप्पाणेणं कुञ्छिसि गधे वक्कं ते समणे भगवं महावीरे तिण्णाणोवगए यावि होत्या-चइस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे न जाणेइ सुहुमे णं से काले पण्णत्ते तओ णं समणस्स भगवओ महावीरस्स अणुकंपए णं देवे णं जीयमेयं ति कट्टज से वासाणं तच्चे पासे पंचमे पक्खे-आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्युत्तराहिं For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy