SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्री मालारोहण जी किं रत्न कार्ज बहुविहि अनंतं, किं अर्थ अर्थं नहिं कोपि कार्ज । किं राज चक्रं किं काम रूपं, किं तव तवेत्वं बिन सुद्ध दिस्टी ॥ २२ ॥ जे इन्द्र धरनेन्द्र गंधर्व जष्यं, नाना प्रकारं बहुविहि अनंतं । ते नंतं प्रकारं बहुभेय कृत्वं, माला न दिस्टं कथितं जिनेन्द्रं ॥ २३ ॥ जे सुद्ध दिस्टी संमिक्त जुक्तं,जिन उक्त सत्यं सु तत्त्वार्थ साधं । आसा भय लोभ अस्नेह तिक्तं, ते माल दिस्टं हिदै कंठ रुलितं ॥ २४ ।। जिनस्य उक्तं जे सुद्ध दिस्टी, संमिक्तधारी बहगुन समिद्धं । ते माल दिस्टं हिदै कंठ रुलितं, मुक्ति प्रवेसं कथितं जिनेन्द्रं ॥ २५ ।। संमिक्त सुद्धं मिथ्या विरक्तं, लाजं भयं गारव जेवि तिक्तं ।। ते माल दिस्ट ह्रिदै कंठ रुलितं, मुक्तस्यगामी जिनदेव कथितं ॥ २६ ॥ जे दर्सनं न्यान चारित्र सुद्धं, मिथ्यात रागादि असत्यं च तिक्तं । ते माल दिस्टं हिंदै कंठ रुलितं, संमिक्त सुद्धं कर्म विमुक्तं ॥ २७ ।। पदस्त पिंडस्त रूपस्त चेत्वं, रूपा अतीतं जे ध्यान जुक्तं । आरति रौद्रं मय मान तिक्तं, ते माल दिस्टं हिंदै कंठ रुलितं ॥ २८ ।। अन्या सु वेदं उवसम धरेत्वं, प्यायिक सुद्धं जिन उक्त साध ।। मिथ्या त्रिभेदं मल राग षंडं, ते माल दिस्टं हिदै कंठ रुलितं ॥ २९ ।। जे चेतना लष्यनो चेतनित्वं, अचेतं विनासी असत्यं च तिक्तं । जिन उक्त सार्धं सु तत्त्वं प्रकासं, ते माल दिस्टं हिंदै कंठ रुलितं ॥ ३०॥ जे सुद्ध बुद्धस्य गुन सस्वरूपं, रागादि दोषं मल पुंज तिक्तं । धर्म प्रकासं मुक्ति प्रवेसं, ते माल दिस्ट ह्रिदै कंठ रुलितं ॥ ३१ ।। जे सिद्ध नंतं मुक्ति प्रवेसं, सुद्धं सरूपं गुन माल ग्रहितं । जे केवि भव्यात्म संमिक्त सुद्ध, ते जांति मोयं कथितं जिनेन्द्रं ॥ ३२ ॥ ॥ इति श्री मालारोहण नाम ग्रंथ जी...आचार्य श्रीमद् जिन तारण तरण मंडलाचार्य विरचितं सम उत्पन्निता ।। श्री तारण तरण अध्यात्मवाणी जी विचार मत श्री पंडित पूजा जी (अनुष्टुभ छन्द) उर्वकारस्य ऊर्धस्य, ऊर्ध सद्भाव सास्वतं । विंद स्थानेन तिस्टंते, न्यानं मयं सास्वतं धुवं ॥ १ ॥ निरू निश्चै नय जानंते, सुद्ध तत्त्व विधीयते । ममात्मा गुनं सुद्धं, नमस्कारं सास्वतं धुवं ॥ २ ॥ उवं नम: विन्दते जोगी, सिद्धं भवति सास्वतं । पंडितो सोपि जानते, देव पूजा विधीयते ॥ ३ ॥ ह्रियंकारं न्यान उत्पन्नं, उवंकारं च विन्दते । अरहं सर्वन्य उक्तं च, अचष्य दरसन दिस्टते ॥ ४ ॥ मति श्रुतस्य संपूरनं, न्यानं पंचमयं धुवं । पंडितो सोपि जानंति, न्यानं सास्त्र स पूजते ॥ ५ ॥ उवं ह्रियं श्रियंकारं, दरसनं च न्यानं धुवं । देवं गुरं सुतं चरनं, धर्म सद्भाव सास्वतं ॥ ६ ॥ वीज अंकुरनं सुद्धं, त्रिलोकं लोकितं धुवं । रत्नत्रयं मयं सुद्ध, पंडितो गुन पूजते ॥ ७ ॥ देवं गुरुं सुतं वन्दे, धर्म सुद्धं च विन्दते । ति अर्थ अर्थ लोकं च, अस्नानं च सुद्धं जलं ॥ ८ ॥ चेतना लष्यनो धर्मो, चेतयन्ति सदा बुधैः । ध्यानस्य जलं सुद्धं, न्यानं अस्नान पंडिता ॥ ९ ॥ सुद्ध तत्त्वं च वेदन्ते, त्रिभुवनं न्यानं सुरं । न्यानं मयं जलं सुद्धं, अस्नानं न्यान पंडिता ॥ १० ॥
SR No.009713
Book TitleAdhyatma Vani
Original Sutra AuthorN/A
AuthorTaran Taran Jain Tirthkshetra Nisai
PublisherTaran Taran Jain Tirthkshetra Nisai
Publication Year
Total Pages469
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy