SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री चौबीस ठाणा जी श्री तारण तरण अध्यात्मवाणी जी उत्पन्नं तं जान नंत ममलं, पयं च पद विंदं सुरं । उत्पन्नं तं दिस्ट इस्ट ममलं, सब्दं असब्दं सुरं ॥ उत्पन्नं उत्पन्न प्रान प्रान ममलं, इन्द्री अतीन्द्री सुरं । उत्पन्नं नंत विसेष भाव सहज, सहजं सहावं परं ॥ ५ ॥ उववन्नं गय इन्द्रि काय रवनं, जोगं च वेयं सुरं । उववन्नं कषाय न्यान ममलं, दर्स अदर्स परं ॥ दंसन संजम लेस्य भव्य भवनं, भयस्य विलयं परं । सम्मत्तं सहकार नंत ममलं, सैनं असयनं सुरं ॥ ६ ॥ आहारं गुनठान न्यान ममलं, जीवस्य पज्जावं सुरं । प्रानं संज्ञोपयोग ध्यान चपलं, कम्मस्य रमनं परं ॥ झानं चिय पंच पयं विहं च रमनं, जाई कुल कोटि सुरं । सुर विजन संजोय तव तवेन ममलं, चौबीस ठानं सुरं ॥ ७ ॥ उत्पन्नं तं षिपति मुक्ति रवनं, न्यानं च उवनं सुरं । उत्पन्नं तं न्यान नंत ममलं, उत्पन्न कम्मं विलं ॥ भुक्तं न्यान विसेष नंत ममलं, भुक्तस्य कम्मं विलं । संसारे सरयं विनंद विलयं, न्यानं च न्यानं सुरं ॥ ८ ॥ उव उवनं उववन्न न्यान रखनं, उत्पन्न कम्मं विलं । उववन्नं हितकार न्यान रवनं, हिययार कम्मं विलं ॥ उववन्नं सहकार न्यान चरनं, सहयार कम्मं गलं । उववन्नं नंत जान न्यान उवनं, जानं अनिस्टं विलं ॥ ९ ॥ उववन्नं पय पयं च न्यान ममलं, पयं च कम्मं विलं । उववन्नं नंत सुकिय सुभाव विपनं, कम्मस्य भावं विलं ॥ उववन्नं नंत विसेष न्यान रवनं, कम्मस्स नंतं विलं । जं जं कम्म उवन्न असेस रवनं, न्यानस्य तं तं विलं ॥ १० ॥ अन्मोयं तं न्यान नंत अबलं, विषयस्य विलयं सुर्य । जं विषयं चरन सहाव उवनं, अन्मोद न्यानं विलं ।। न्यानं न्यान सुर्य सुरं च रवनं, बाधस्य विलयं सुर्य । अव्वावाह अनंत न्यान रवनं, चरनं सुयं सासुतं ॥ ११ ॥ अर्कत्वं जु विसेष नंत ममलं, सुद्धं च सुद्धात्मनं । न्यानं न्यान सुयं समं च ममलं, चरनं च सुद्धं धुवं ।। तत्काल रवनं रूवं च ममलं, संमिक्तं साधं धुवं । नंतानंत चतुस्टयं तिसु समयं, अन्मोयं मुक्तिं धुवं ॥ १२ ॥ प्रथम अध्याय नरक गति निरूपनं अर्क न दिस्यते नर्क, अर्क स्य अनंत सुभाव ।। अर्क उत्पन्न अर्क १, कंठ कमल ठहकार अर्क २, हितकार अर्क ३, गहिर अर्क ४, गुपित गुहिज अर्क ५॥ अर्कस्य विशेष - उत्पन्न अर्क, उत्पन्न उत्पन्न नो उत्पन्न, दर्स उत्पन्न, न्यान विन्यान उत्पन्न, दर्स उत्पन्न सूष्यम सुभाव, सूष्यम क्रांति, सुष्येन रमन, सुष्येन षिपक, दुष्येन विलयं गतः ।। (१३०)
SR No.009713
Book TitleAdhyatma Vani
Original Sutra AuthorN/A
AuthorTaran Taran Jain Tirthkshetra Nisai
PublisherTaran Taran Jain Tirthkshetra Nisai
Publication Year
Total Pages469
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy