SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ वृत्तिगतान्तरादिश्लोकानुक्रमणिका २५४ २६९ ३२७ प्रथम उन्मेषः अपर्यालोचितेऽप्यर्थे आभिजात्यप्रभृतयः आयस्याश्च तदास्वे च इत्यसतर्कसन्दर्भ कटुकौषधवच्छास्त्रम् जगस्त्रितयवैचित्र्य मार्गानुगुण्यसुभगो यथातत्वं विवेष्यन्ते यस्मात् किमपि सौभाग्यं येन द्वितयमप्येतत् वाचो विषयनयत्य बाच्यावबोधनिष्पत्ती वृत्यौचित्यमनोहारि शरीरं जीवितेनेव समसर्वगुणौ सन्तो स काऽप्यवस्थितिः स्वमनीषिकयैवाथ द्वितीय उन्मेषः इत्ययं पदपूर्वाद वक्रतायाः प्रकाराणाम् स्वमहिम्ना विधीयन्ते तृतीय उन्मेषः अपहृत्यान्यालङ्कार कैश्चिदेषा समासोक्तिः रसस्वभावालाराः वक्रतायाः प्रकाराणाम् चतुर्थ उन्मेषः ५९ कथोन्मेषसमानेऽपि १ निरन्तररसोद्गारगर्भ २५ वक्रतोक्लेखवैकल्य ३६६ ३९६ २९६ ४३८ ४५०
SR No.009709
Book TitleVakrokti Jivitam
Original Sutra AuthorN/A
AuthorRadhyshyam Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy