SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे एवं गच्छति कालेऽसावुत्पाद्य वर केवलम् । महानन्दपदं प्राप हत्वा कर्मसमुच्चयम् ॥ ३२ ॥ ॥ इति गान्धर्वनागदत्त कथा ॥ एवमादिप्रमादोऽयं पञ्चधाऽपि विवेकिभिः । हेयोऽनर्थकगे धर्मो विधेयश्च चतुर्विधः ॥ ३३ ॥ यतिश्रावकभेदाभ्यां पुनरेव विधा भवत् । यतिधर्मश्च दशधा ज्ञेयो भेदैः क्षमादिभिः ॥ ३४ ॥ सम्यक्त्वं प्रथमं तत्र इधं वैधं चतुर्विधम् । पञ्चधा दशधा 'चैव ज्ञेयं मूत्रानुसारतः ॥ ३५ ॥ अणुव्रतानि पञ्च स्युगंण पूर्व व्रतत्रयम् । शिक्षापदानि चत्वारीत्यु तो धर्मो ह्यगारिणाम् ॥ ३६ ॥ स्थलप्राणातिपातस्य विरतिव्रतमादिमम् । जायते सुखदं पाल्यमानं तद्यम पाशवत् ॥ ३० ॥ तथाहिइहैव भरते वाराणस्यां दुर्मषणो नृपः । बभूव कमल श्रीश्च तत्प्रिया कसलानना ॥ ३८॥ सुमञ्जरीति विक्रान्त स्तनाऽभूद् दण्डपाशिक: । यमपाशश्च चाण्डालो जात्या नैव च कर्मणा ॥ ३८ ॥ नलदामा वणिक् तत्र दयादिगुणसंयुतः । सुमित्रा गहिनी तस्य मम्मरणय सुतोऽभवत् ॥ ४० ॥ अन्यदा वणिगानीततुरङ्गे सोऽय भूपतिः। ( १ ) ङ चैतद् ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy