SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३६२ श्रीशान्तिनाथचरित्र भूयोऽप्यत्पाट्य खेटेन प्रक्षिप्तौ तौ महार्णवे । संप्राप्तफलको तीरमासाद्य मिलितो पुन: ॥ ४७ ॥ कुमारोऽवोचदेतानि विधेविलसितान्यहो ! । विषयाऽऽसत चित्तानां विपदो वा न दुर्लभाः ॥ ४८ ॥ अनेनैव विरागण त्यक्ताऽशेषपरिग्रहाः । निममत्वा महासत्त्वास्तप: कुर्वन्ति साधवः ॥ ४ ॥ अथो कनकवत्यूचे नाथ ! त्वं सति पौरुषे । विषादं किं करोष्यद्याऽनाप्तमर्त्य फलोऽसि यत् ॥ ५० ॥ दीनोद्धारो न विदधै नैकच्छता कता महो। विषया नोपभुक्ताश्च प्रकामं खिद्यसेऽङ्ग ! किम् ? ॥ ५१ ॥ ततस्तस्य गिरा रात्री जाग्रता तेन खेचरः । स अागतो निर्जितश्च जीवन् मुक्तो महात्मना ॥ ५२ ॥ अनुज्ञाप्य कुलपति स गतः क्वाऽपि पत्तने । मूरि तहहिरट्राक्षी गुणरत्नमहोदधिम् ॥ ५३ ॥ तं नत्वा सप्रियोऽप्येष मोहनिद्रानिवारिणीम् । शुशाव देशनां पुण्य पादपारामसारणीम् ॥ ५४ ॥ सूरिं नत्वाऽन्यतो गत्वा स जगाद विरागवान् । प्रियेऽस्य सगुरोः पार्वे प्रव्रज्या गृह्यतेऽधुना ॥ ५५ ॥ विषयेष्वविरता सा जगादाद्यापि नौ नवम् । यौवनं वर्त्तते कान्त ! तद् व्रतं क्रियते कथम् ? ॥ ५६ ॥ सोऽवद दृष्ट्वभावेऽपि केषाञ्चिहिषयेषिता । दृश्यते यौवनस्थानामप्यन्येषां विरागिता ॥ ५७ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy