SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ३५६ श्रीशान्तिनाथचरित्र दध्यौ कनकवत्येवं प्रयोगेणेह केनचित् । मा मम वृत्तान्तो नूनं सर्वोऽपि वीक्षितः ॥ ८५ ॥ अथवा क्षुरभद्रं कला चान्द्री चौरिका क्रीडितानि च । प्रकटानि टतीयेऽङ्गि स्य श्छन्नं सुकृतानि च ॥ ८६ ॥ विचिन्त्यैवमभाषिष्ट तन्मञ्जीरं क्व मे प्रिय !। समर्पितं च तत्तस्यास्तन्मित्रेण तदाजया ॥ ८७॥. ततश्च सा पुन: स्माह सत्यमाख्याहि कान्त ! मे । इदं त्वया क सम्प्राप्तं सोऽवदत् पतितं व ते ? ॥ ८८ ॥ यत्र स्थाने पपातेदं तद् दृष्टं भवता न वा। स तस्या इति पृच्छत्या भूयोऽनिष्टोत्तरं व्यधात् ॥ ८en सोचे स्वयं त्वया दृष्टं तत्स्थानं यदि तहरम् । तन्मेऽग्निनाऽपि नो. शुद्धियद्यन्येन निवेदितम् ॥ ८ ॥ एवमुक्ताऽसको वामकरन्यस्त शिरोधरा। चिन्तया विगतोत्साहा बभूवाधोमुखी क्षणात् ॥ ८१ ॥ हासयित्वा कुमारस्तां परिहासस्य वार्तया । गतो निजग्रहं रात्री तथैव पुनराययौ ॥ १२ ॥ सा सख्याऽत्रान्तरेऽमाणि वेलातिकामति स्फुटम् । रोषं विद्याधरः कर्त्ता स्वामिन्येवं विचिन्तय ॥ ३ ॥ ततो दीर्घ विनिश्वस्य तयैवं परिभाषितम् । सख्येतहिषमं कायं मन्दभाग्या करोमि किम् ? ॥ ८४ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy