SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः ।। २८१ वेगवत्यवदहरं नौतो नूनं स वायुना । तत: प्रमादमुत्सृज्य निरीक्षावोऽत्र सर्वत: ॥ ५५ ॥ अथावलोकयन्तीभ्यां ताभ्यामषा विहङ्गिका। दृष्टवऽवलम्बिता वृक्षेऽन्योन्यमेवमभाणि च ॥ ५६ ॥ अस्य देवकुलस्यान्तर्गढः कोऽप्यस्ति पूरुषः । 'कूर्पासहर्ता, तदम भीषयावः कथञ्चन ॥ ५७ ॥ इत्यूचतुश्च मध्यात्त्वमरे ! मानुष ! निस्सर । मुञ्च नौ कञ्चुकं नो चेद्धरिथाव: शिरस्तव ॥ ५८ ॥ एवमुक्तोऽप्यसौ ताभ्यां क्षत्रियत्वाद् बिभाय न । उड्बाटयामासतुस्ते भिया यक्षस्य नाररी ॥ ५८ ॥ मन्त्रयाञ्चक्रतुश्चापसृत्व ते योऽत्र कश्चन । उषितोऽभिजनस्तस्य रुदिथति पुरान्तर ॥ ६ ॥ तत्र गत्वा ततश्चावां जानीवोऽस्याभिधादिकम् । मन्त्रयित्वेति खेचौँ जग्मतुस्तत्र ते द्रुतम् ॥ ६१ ॥ धारिणीविमले तावन्महादुःखाभिपीडिते। मुहुविलपत: स्मैवं स्मारं स्मारं स्वनन्दनम् ॥ ६२ ॥ हा ! वीरसेनभूपालप्रसूत ! सुखलालित !। वत्सराज ! कुमाराऽभूर्दशा कीदृशी तब ? ॥ ६३ ॥ (१) र कञ्चकहर्ता।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy