SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३४८ श्रीशान्तिनाथचरित्रे नरस्कन्धसमारूढा का प्रयात्यवलम्विता ? ॥ १ ॥ कुमारेणोक्तम् - कावाकृतिः ॥ क्षणं विनोदं कृत्वैवं कलावत्या तया सह । गुणधर्मकुमारः स्वप्रासादं पुनरागतः ॥ २ ॥ स्नातभुक्तविलिप्तस्याऽऽस्थानस्थस्याऽस्य सन्निधौ । परिव्राडाययावेकः प्रतीहारनिवेदितः ॥ ३ ॥ तेन दत्तासनोऽप्येनं स्वकाष्ठासनसंस्थितम् । प्रणाम पूर्वं पप्रच्छागमहेतु ं नृपात्मजः ॥ ४ ॥ माऽवदद्भेरवाचार्येणाऽहं भद्र ! नियोजितः । तवाह्वानकृते कार्यं स एव कथयिष्यति ॥ ५ ॥ क्वाऽस्त्यसौ भैरवाचार्यः कुमारेणेति जल्पिते । सोऽब्रवीदमुकस्थाने नगरादहिरस्त्वमौ ॥ ६ ॥ अहं प्रातः समेष्यामीत्युक्तस्तेन ययावसौ । पपाठात्त्रान्तरे तस्य पुरः कालनिवेदकः ॥ ७ ॥ अयं प्राप्योदयं पूर्वं स्वप्रतापं वितत्य च । गततेजा अहो ! सम्प्रत्यस्तं याति दिवाकरः ॥ ८ ॥ सन्ध्याकालोचितं कृत्यं कृत्वाऽथ नृपनन्दनः | समतिक्रमयामास यामिनों सुखनिद्रया ॥ ८ ॥ पुनः कालनिवेदकेन पठितम् ;निहतप्रतिपक्षोऽसौ सर्वसत्त्वोपकारकृत् । उदयं याति तिग्मांशुरन्योऽप्येवं प्रतापवान् ॥ १० ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy