SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३४० श्रीशान्तिनाथचरित्रे तथैवात्मवशं चक्रे गङ्गायाः पूर्वनिष्कुटम् । एवं षटखण्डभरतक्षेत्रं प्रभुरताधयत् ॥ १७ ॥ 'कृतदिग्विजयः मोऽथ पुनरागानिजं पुरम् । प्रविश्य तत्र गेहे च जगामोत्सवपूर्वकम् ॥ १८ ॥ हात्रिंशन्मुकुटबद्धमहीपालसहस्रकैः । प्रारधश्चक्रवर्तित्वाऽभिषेको हादशाब्दिक: ॥ १८ ॥ अभिषकोत्सवं कृत्वा राजकै को दिने दिने । स्वामिने प्रचुरं द्रव्यं दढो हे हे च कन्य के ॥ २० ॥ चतुःषष्टिसहस्राणि ततोऽभवन् प्रिया विभोः । अत्यन्त रूपलावण्यविनिर्जित सुराङ्गना: ॥ २१ ॥ सेनापतिप्रभृतौनि रत्नानि च चतुर्दश । तत्र यक्षमहोणे कैकं हि समधिष्ठितम् ॥ २२ ॥ चतुरशोतिलक्षाणि करिणां वाजिनां तथा । ध्वजाङ्गाः शस्त्रसम्पूर्णास्त प्रमाणा रथा अपि ॥ २३ ॥ हिसप्ततिमहस्राणि पुराणामृदिशालिनाम् । ग्रामाणां च पदातीनां कोट्यः षस्मवतिस्तथा ॥ २४ ॥ हारिंशतं महस्राणि देशानां भूभुजां तथा। हात्रिंशद्वद्धतरुणीनाटकानां च रङ्गिणाम् ॥ २५ ॥ रत्नाकराद्याकराणां सहस्राणि च विंगतिः । । पत्तनान्यष्टचत्वारिंशत्महस्त्रमितानि च ॥ २६ ॥ (3) डज जटकताशाविजयः ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy