SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र (त्रिभिर्विशेषकम् ) अत्रान्तरे षडधिक पञ्चाशट् दिकुमारिकाः । अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः ॥ ३१ ॥ अष्टावेयुरधोलोकाट गजदन्ताद्रिकन्दतः । अष्टौ च नन्दनवनकूटाट् मेरुनगस्थितात् ॥ ३२ ॥ प्रत्येकं रुचकहौपादष्टावष्टौ कुमारिका: । एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः ॥ ३३ ॥ मध्यमाद् रुचकहोपाचतस्त्रश्च दिगङ्गनाः । एवं सम्मिलिताः सर्वाः षटपञ्चाशद् भवन्ति ताः ॥ ३४ ॥ संवर्तवातजलद कृति दर्पणधारिताम् । भृङ्गारतालवन्तानां चामराणां च धारणम् ॥ ३५ ॥ दौपिकाधारणं रक्षाविधानप्रभृतीनि च । चक्रिरे सूतिकर्माणि क्रमेणवं जिनस्य ता: ॥ ३६ ॥ अत्रान्तरे सुरेन्द्र स्य चचालाचलमासनम् । सम्प्रयुक्तावधिज्ञानो जिनजन्य विवेद सः ॥ ३७॥ आज्ञाप्य विदशं नैगमेषिणं हरिणाननम् । ज्ञापयामास तद्देवान् घण्टास्फालनपूर्वकम् ॥ ३८ ॥ सर्वे मंना देवास्ते हरेरन्तिकमाययुः । विमानं कारयामास प्रधानं पालकेन सः ॥ ३८ ॥ तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः । आगादनुपम श्रीको जिनजन्मग्रह हरिः ॥ ४० ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy