SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। चतुःसहस्र पानां सुतसप्तशतैस्तथा । बन्धुना च समं सोऽथ प्रवव्राज जिनान्ति के ॥ २८ ॥ निरपेक्षो निजे देहे सोऽधिसे हे परीषहान् । सदा समितिभिर्यु तो गुप्तो गुप्तिभिरवहम् ॥ ३० ॥ प्रतिबोध्य बहून् जीवान् विहृत्य जगतीतले । धौतकर्ममलो मोक्षं ययौ घनरथो जिनः ॥ ३१ ॥ स्थानविंशतिभिः साधु प्रधानैरेभिरर्जितम् । रम्यं तीर्थकरगोत्र कर्म मेघरथर्षिणा ॥ ३२ ॥ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-साधुषु । वात्सल्यं सर्वदा चक्रे बहुश्रुत-तपस्विषु ॥ ३३ ॥ जानोपयोगं चाभीक्ष्णं दर्शने विनये तथा । आवश्यके तथा शीलवते निरतिचारवान् ॥ ३४ ॥ क्षणलवतपस्याग-वैयाहत्त्ये समाधिमान् । अपूर्वज्ञानग्रहणे प्रयत: श्रुतभक्तियुक् ॥ ३५ ॥ प्रभावनां प्रवचने विदधाति स्म सर्वथा। सिंहनिष्क्रीडितं नाम तपःकर्म चचार च ॥ २६ ॥ संयम पालयित्वाऽथ वर्षलक्षमननकम् । व्यधादनशनं सोऽन्ते सानुजस्तिल काचले ॥ ३० ॥ त्य क्वा मलमयं देहं कृत्वा कालं समाधिना । जज्ञे सर्वार्थसंत्रेऽसौ विमानेऽनुत्तरी सुरः ॥ ३८ ॥ इत्थं जीवदयाविशेषभण न प्रह्लादितश्रावकश्चित्रोत्पादकवत्सराजनृपतेराख्यायिकाबन्धुरः ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy