SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २० श्रीशान्तिनाथचरित्रे कारयित्वा यमग्राहं दक्षिणस्यां पुरो दिशि । वत्सः प्रवेश्यतां तत्र निमन्त्रणकते हरेः ॥ ५८ ॥ (युग्मम् ) साधु साध्विति राजा तान् प्राशंमत्ते च दक्षिण । दिग्भागे कारयन्ति स्म गामिन्धनपूरिताम् ॥ ६० ॥ ज्वालयित्वा च तत्राग्निं ज्ञापयन्ति स्म ते नृपम् । राजाऽप्याज्ञापयामास भटान् यमनिमन्त्रण ॥ ६१ ॥ कार्ये तस्मिन्ननिष्पद्यमानेऽन्यैर्जगतीभुजा । आदिष्टो वत्सराजोऽथ तदप्यङ्गोचकार सः ॥ ६२ ॥ दर्शयन्तीभिरस्नेहं कतघ्नत्वं च भूपतेः । भार्याभिर्भणितोऽप्येष कार्यान्न व्यरमत्तदा ॥ ६३ ॥ गोपयित्वा रहे कान्तं तद्रूपः सोऽथ किङ्करः । यक्षस्ताभि: समादिष्टो गत: सोऽपि नृपान्तिकम् ॥ ६४ ॥ मासेन त्वमिहागच्छेरित्यादिष्टो नृपेण सः । तस्य पश्यत एवाऽथ प्रविवेश हुताशने ॥ ६५ ॥ वत्सराजः प्रविष्टोऽग्नावित्यशेषपुरीजनः । प्राविशत् स्पर्धयेवास्य तीव्रशोकहुताशने ॥ ६६ ॥ जगाद च नरेन्द्रोऽयमहो ! निर्दयमानसः । येनाने कगुणस्थानं कुमारोऽयं निपातितः ॥ ६७ ॥ कुमारशोकनिद्रायां सुप्ते सत्यखिले जने । बभूव मुदितो राजा निशायामिव कोशिकः ॥ ६८ ॥ सोऽवीचन्मन्त्रिणो हो ! पत्नयोऽस्यानीयतामिह । तेऽवदन् विद्यतेऽग्रेऽपि विरता त्वां प्रति प्रजा ॥ ६८ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy