SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । युद्धायोपस्थितः सोऽथ कुमारेण महौजसा । चिप्तो दूरेण परितो भ्रमयित्वा शिरो निजम् ॥ २७ ॥ वत्सस्य वाञ्छिते मृत्यौ सिंहस्यैव बभूव सः । चिन्त्यते यत्परस्येह गृहमायाति तद् ध्रुवम् ॥ २८ ॥ सहसैव हते तस्मिंस्तत्सैन्यं हतशक्तिकम् । भूपतिशरणं प्राप को बिभेति न घातकात् ॥ २८ ॥ प्रियाभ्यां खेचरीभ्यां स वत्सः प्रोक्तो गृहागतः । अस्मद्विद्याप्रभावेन नाथ ! सिंहो हतस्त्वया ॥ ३० ॥ अनर्थोऽयं कृतो राज्ञा करिष्यत्यपरं च सः । गृहप्राप्तस्य तस्यार्य ! यत्त्वया दर्शिता वयम् ॥ ३१ ॥ मन्त्रिभिः सममालोच्य भूभुजा सोऽपरेद्यवि । व्याघ्रोदुग्धेन नः कार्यं किञ्चिदस्तीति जल्पितः ॥ ३२ ॥ अन्यच्च त्वयि सख्यौ मे नास्ति किञ्चित् सुदुर्लभम् । लहर्यः सुलभास्तस्य यस्य मित्रं महोदधिः ॥ ३३ ॥ आदाय भर्त्तुरादेशं स स्वगेहमुपागतः । अन्तश्चिन्ताभरम्लानमुखो दारैर्निरीक्षितः ॥ ३४ ॥ उक्तश्च नाथ ! सम्प्राप्ते क्षुद्रादेशे महीपतेः । किं त्वं चिन्तातुरो येन चलस्नेहा भवन्त्यमौ ॥ ३५ ॥ कथं यूयमदो वित्थेत्युदिते तेन ताः पुनः । जगदुर्यत्त्वया सार्धं चरामोऽन्तरिताः सदा ॥ ३६ ॥ दैवताश्वं समारुह्य याहि भोमाटवीं प्रिय ! | अस्मन्मातुर्देवतायाः सखी तत्राऽस्ति देवता ॥ ३७ ॥ ३१७
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy