SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। २८१ भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृती । अपूर्वपाठश्रवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सोख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिन्नपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृषेऽभवत् ? ॥ ५३ ॥ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीद्धारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिच्चलाचल: ॥ ५८ ॥ जन्ने च समये पुत्रोऽभिधानदिवसेऽस्य च ।। देवराज इति नाम चक्रे स्वप्नानुसारतः ॥ ५८ ॥ तस्मिन् प्रवधमानेऽपि स्वप्ने राज्ञान्यदक्षत । शङ्खोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् ॥ ६० ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥ ३६
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy