SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । २६० व्याघ्रोऽप्यभ्यासमागत्य तं जगाद निषादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः ॥ ४ ॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ। प्रभूतेनापि कालेन स्वग्रहं न गमी ततः ॥ ५ ॥ अपरं च न सङ्गोऽस्या: शुभोदर्काय ते ध्रुवम् । नाश्रौषोस्त्वं पुरा किं वा वानरेण हतो नृप: ? ॥ ६ ॥ इत्यर्थे श्रूयतां भद्र ! प्रथयामि कथामहम् । सहर्षः स निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ ७ ॥ पुरे नागपुरे भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासोद्दावाभ: पावकाह्वयः ॥ ८ ॥ वाह केल्यां शूकलेन वाजिना काननेऽन्यदा। बलानीतो नृपो दूरमध्वानं प्रविलय सः ॥ ८ ॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा।। क्षुधितस्य दृषार्तस्य मिलितः कोऽपि वानरः ॥ १० ॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्ण चापि सरोवरम् ॥ ११ ॥ फलान्यावाद्य पीत्वा च वारि हारि धरापतिः । आससाद परां प्रीतिं मनसस्तावदागतम् ॥ १२ ॥ तत्सैन्यं मन्त्रि सामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥ १३ ॥ बुभुजे सोऽथ पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलीचूतप्रमुखानि नृपाज्ञया ॥ १४ ॥ प्रा
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy